बल् धातुरूपाणि - बलँ प्राणने - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
बल्यते
बल्येते
बल्यन्ते
मध्यम
बल्यसे
बल्येथे
बल्यध्वे
उत्तम
बल्ये
बल्यावहे
बल्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयाञ्चक्राते / बलयांचक्राते / बलयाम्बभूवाते / बलयांबभूवाते / बलयामासाते
बलयाञ्चक्रिरे / बलयांचक्रिरे / बलयाम्बभूविरे / बलयांबभूविरे / बलयामासिरे
मध्यम
बलयाञ्चकृषे / बलयांचकृषे / बलयाम्बभूविषे / बलयांबभूविषे / बलयामासिषे
बलयाञ्चक्राथे / बलयांचक्राथे / बलयाम्बभूवाथे / बलयांबभूवाथे / बलयामासाथे
बलयाञ्चकृढ्वे / बलयांचकृढ्वे / बलयाम्बभूविध्वे / बलयांबभूविध्वे / बलयाम्बभूविढ्वे / बलयांबभूविढ्वे / बलयामासिध्वे
उत्तम
बलयाञ्चक्रे / बलयांचक्रे / बलयाम्बभूवे / बलयांबभूवे / बलयामाहे
बलयाञ्चकृवहे / बलयांचकृवहे / बलयाम्बभूविवहे / बलयांबभूविवहे / बलयामासिवहे
बलयाञ्चकृमहे / बलयांचकृमहे / बलयाम्बभूविमहे / बलयांबभूविमहे / बलयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
बालिता / बलिता / बलयिता
बालितारौ / बलितारौ / बलयितारौ
बालितारः / बलितारः / बलयितारः
मध्यम
बालितासे / बलितासे / बलयितासे
बालितासाथे / बलितासाथे / बलयितासाथे
बालिताध्वे / बलिताध्वे / बलयिताध्वे
उत्तम
बालिताहे / बलिताहे / बलयिताहे
बालितास्वहे / बलितास्वहे / बलयितास्वहे
बालितास्महे / बलितास्महे / बलयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
बालिष्यते / बलिष्यते / बलयिष्यते
बालिष्येते / बलिष्येते / बलयिष्येते
बालिष्यन्ते / बलिष्यन्ते / बलयिष्यन्ते
मध्यम
बालिष्यसे / बलिष्यसे / बलयिष्यसे
बालिष्येथे / बलिष्येथे / बलयिष्येथे
बालिष्यध्वे / बलिष्यध्वे / बलयिष्यध्वे
उत्तम
बालिष्ये / बलिष्ये / बलयिष्ये
बालिष्यावहे / बलिष्यावहे / बलयिष्यावहे
बालिष्यामहे / बलिष्यामहे / बलयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
बल्यताम्
बल्येताम्
बल्यन्ताम्
मध्यम
बल्यस्व
बल्येथाम्
बल्यध्वम्
उत्तम
बल्यै
बल्यावहै
बल्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबल्यत
अबल्येताम्
अबल्यन्त
मध्यम
अबल्यथाः
अबल्येथाम्
अबल्यध्वम्
उत्तम
अबल्ये
अबल्यावहि
अबल्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बल्येत
बल्येयाताम्
बल्येरन्
मध्यम
बल्येथाः
बल्येयाथाम्
बल्येध्वम्
उत्तम
बल्येय
बल्येवहि
बल्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
बालिषीष्ट / बलिषीष्ट / बलयिषीष्ट
बालिषीयास्ताम् / बलिषीयास्ताम् / बलयिषीयास्ताम्
बालिषीरन् / बलिषीरन् / बलयिषीरन्
मध्यम
बालिषीष्ठाः / बलिषीष्ठाः / बलयिषीष्ठाः
बालिषीयास्थाम् / बलिषीयास्थाम् / बलयिषीयास्थाम्
बालिषीढ्वम् / बालिषीध्वम् / बलिषीढ्वम् / बलिषीध्वम् / बलयिषीढ्वम् / बलयिषीध्वम्
उत्तम
बालिषीय / बलिषीय / बलयिषीय
बालिषीवहि / बलिषीवहि / बलयिषीवहि
बालिषीमहि / बलिषीमहि / बलयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबालि / अबलि
अबालिषाताम् / अबलिषाताम् / अबलयिषाताम्
अबालिषत / अबलिषत / अबलयिषत
मध्यम
अबालिष्ठाः / अबलिष्ठाः / अबलयिष्ठाः
अबालिषाथाम् / अबलिषाथाम् / अबलयिषाथाम्
अबालिढ्वम् / अबालिध्वम् / अबलिढ्वम् / अबलिध्वम् / अबलयिढ्वम् / अबलयिध्वम्
उत्तम
अबालिषि / अबलिषि / अबलयिषि
अबालिष्वहि / अबलिष्वहि / अबलयिष्वहि
अबालिष्महि / अबलिष्महि / अबलयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अबालिष्यत / अबलिष्यत / अबलयिष्यत
अबालिष्येताम् / अबलिष्येताम् / अबलयिष्येताम्
अबालिष्यन्त / अबलिष्यन्त / अबलयिष्यन्त
मध्यम
अबालिष्यथाः / अबलिष्यथाः / अबलयिष्यथाः
अबालिष्येथाम् / अबलिष्येथाम् / अबलयिष्येथाम्
अबालिष्यध्वम् / अबलिष्यध्वम् / अबलयिष्यध्वम्
उत्तम
अबालिष्ये / अबलिष्ये / अबलयिष्ये
अबालिष्यावहि / अबलिष्यावहि / अबलयिष्यावहि
अबालिष्यामहि / अबलिष्यामहि / अबलयिष्यामहि