बलीयस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बलीयान्
बलीयांसौ
बलीयांसः
सम्बोधन
बलीयन्
बलीयांसौ
बलीयांसः
द्वितीया
बलीयांसम्
बलीयांसौ
बलीयसः
तृतीया
बलीयसा
बलीयोभ्याम्
बलीयोभिः
चतुर्थी
बलीयसे
बलीयोभ्याम्
बलीयोभ्यः
पञ्चमी
बलीयसः
बलीयोभ्याम्
बलीयोभ्यः
षष्ठी
बलीयसः
बलीयसोः
बलीयसाम्
सप्तमी
बलीयसि
बलीयसोः
बलीयःसु / बलीयस्सु
 
एक
द्वि
बहु
प्रथमा
बलीयान्
बलीयांसौ
बलीयांसः
सम्बोधन
बलीयन्
बलीयांसौ
बलीयांसः
द्वितीया
बलीयांसम्
बलीयांसौ
बलीयसः
तृतीया
बलीयसा
बलीयोभ्याम्
बलीयोभिः
चतुर्थी
बलीयसे
बलीयोभ्याम्
बलीयोभ्यः
पञ्चमी
बलीयसः
बलीयोभ्याम्
बलीयोभ्यः
षष्ठी
बलीयसः
बलीयसोः
बलीयसाम्
सप्तमी
बलीयसि
बलीयसोः
बलीयःसु / बलीयस्सु


अन्याः