फल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फलः
फलौ
फलाः
सम्बोधन
फल
फलौ
फलाः
द्वितीया
फलम्
फलौ
फलान्
तृतीया
फलेन
फलाभ्याम्
फलैः
चतुर्थी
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी
फलात् / फलाद्
फलाभ्याम्
फलेभ्यः
षष्ठी
फलस्य
फलयोः
फलानाम्
सप्तमी
फले
फलयोः
फलेषु
 
एक
द्वि
बहु
प्रथमा
फलः
फलौ
फलाः
सम्बोधन
फल
फलौ
फलाः
द्वितीया
फलम्
फलौ
फलान्
तृतीया
फलेन
फलाभ्याम्
फलैः
चतुर्थी
फलाय
फलाभ्याम्
फलेभ्यः
पञ्चमी
फलात् / फलाद्
फलाभ्याम्
फलेभ्यः
षष्ठी
फलस्य
फलयोः
फलानाम्
सप्तमी
फले
फलयोः
फलेषु


अन्याः