फण् धातुरूपाणि - फणँ गतौ गतिदीप्त्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
फणति
फणतः
फणन्ति
मध्यम
फणसि
फणथः
फणथ
उत्तम
फणामि
फणावः
फणामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पफाण
फेणतुः / पफणतुः
फेणुः / पफणुः
मध्यम
फेणिथ / पफणिथ
फेणथुः / पफणथुः
फेण / पफण
उत्तम
पफण / पफाण
फेणिव / पफणिव
फेणिम / पफणिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
फणिता
फणितारौ
फणितारः
मध्यम
फणितासि
फणितास्थः
फणितास्थ
उत्तम
फणितास्मि
फणितास्वः
फणितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
फणिष्यति
फणिष्यतः
फणिष्यन्ति
मध्यम
फणिष्यसि
फणिष्यथः
फणिष्यथ
उत्तम
फणिष्यामि
फणिष्यावः
फणिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
फणतात् / फणताद् / फणतु
फणताम्
फणन्तु
मध्यम
फणतात् / फणताद् / फण
फणतम्
फणत
उत्तम
फणानि
फणाव
फणाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफणत् / अफणद्
अफणताम्
अफणन्
मध्यम
अफणः
अफणतम्
अफणत
उत्तम
अफणम्
अफणाव
अफणाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
फणेत् / फणेद्
फणेताम्
फणेयुः
मध्यम
फणेः
फणेतम्
फणेत
उत्तम
फणेयम्
फणेव
फणेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
फण्यात् / फण्याद्
फण्यास्ताम्
फण्यासुः
मध्यम
फण्याः
फण्यास्तम्
फण्यास्त
उत्तम
फण्यासम्
फण्यास्व
फण्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफाणीत् / अफाणीद् / अफणीत् / अफणीद्
अफाणिष्टाम् / अफणिष्टाम्
अफाणिषुः / अफणिषुः
मध्यम
अफाणीः / अफणीः
अफाणिष्टम् / अफणिष्टम्
अफाणिष्ट / अफणिष्ट
उत्तम
अफाणिषम् / अफणिषम्
अफाणिष्व / अफणिष्व
अफाणिष्म / अफणिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अफणिष्यत् / अफणिष्यद्
अफणिष्यताम्
अफणिष्यन्
मध्यम
अफणिष्यः
अफणिष्यतम्
अफणिष्यत
उत्तम
अफणिष्यम्
अफणिष्याव
अफणिष्याम