प्लु + णिच् धातुरूपाणि - प्लुङ् गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाव्यते
प्लाव्येते
प्लाव्यन्ते
मध्यम
प्लाव्यसे
प्लाव्येथे
प्लाव्यध्वे
उत्तम
प्लाव्ये
प्लाव्यावहे
प्लाव्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवाते / प्लावयांबभूवाते / प्लावयामासाते
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूविरे / प्लावयांबभूविरे / प्लावयामासिरे
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविषे / प्लावयांबभूविषे / प्लावयामासिषे
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवाथे / प्लावयांबभूवाथे / प्लावयामासाथे
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूविध्वे / प्लावयांबभूविध्वे / प्लावयाम्बभूविढ्वे / प्लावयांबभूविढ्वे / प्लावयामासिध्वे
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूवे / प्लावयांबभूवे / प्लावयामाहे
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविवहे / प्लावयांबभूविवहे / प्लावयामासिवहे
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविमहे / प्लावयांबभूविमहे / प्लावयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाविता / प्लावयिता
प्लावितारौ / प्लावयितारौ
प्लावितारः / प्लावयितारः
मध्यम
प्लावितासे / प्लावयितासे
प्लावितासाथे / प्लावयितासाथे
प्लाविताध्वे / प्लावयिताध्वे
उत्तम
प्लाविताहे / प्लावयिताहे
प्लावितास्वहे / प्लावयितास्वहे
प्लावितास्महे / प्लावयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाविष्यते / प्लावयिष्यते
प्लाविष्येते / प्लावयिष्येते
प्लाविष्यन्ते / प्लावयिष्यन्ते
मध्यम
प्लाविष्यसे / प्लावयिष्यसे
प्लाविष्येथे / प्लावयिष्येथे
प्लाविष्यध्वे / प्लावयिष्यध्वे
उत्तम
प्लाविष्ये / प्लावयिष्ये
प्लाविष्यावहे / प्लावयिष्यावहे
प्लाविष्यामहे / प्लावयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाव्यताम्
प्लाव्येताम्
प्लाव्यन्ताम्
मध्यम
प्लाव्यस्व
प्लाव्येथाम्
प्लाव्यध्वम्
उत्तम
प्लाव्यै
प्लाव्यावहै
प्लाव्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लाव्यत
अप्लाव्येताम्
अप्लाव्यन्त
मध्यम
अप्लाव्यथाः
अप्लाव्येथाम्
अप्लाव्यध्वम्
उत्तम
अप्लाव्ये
अप्लाव्यावहि
अप्लाव्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाव्येत
प्लाव्येयाताम्
प्लाव्येरन्
मध्यम
प्लाव्येथाः
प्लाव्येयाथाम्
प्लाव्येध्वम्
उत्तम
प्लाव्येय
प्लाव्येवहि
प्लाव्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्लाविषीष्ट / प्लावयिषीष्ट
प्लाविषीयास्ताम् / प्लावयिषीयास्ताम्
प्लाविषीरन् / प्लावयिषीरन्
मध्यम
प्लाविषीष्ठाः / प्लावयिषीष्ठाः
प्लाविषीयास्थाम् / प्लावयिषीयास्थाम्
प्लाविषीढ्वम् / प्लाविषीध्वम् / प्लावयिषीढ्वम् / प्लावयिषीध्वम्
उत्तम
प्लाविषीय / प्लावयिषीय
प्लाविषीवहि / प्लावयिषीवहि
प्लाविषीमहि / प्लावयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लावि
अप्लाविषाताम् / अप्लावयिषाताम्
अप्लाविषत / अप्लावयिषत
मध्यम
अप्लाविष्ठाः / अप्लावयिष्ठाः
अप्लाविषाथाम् / अप्लावयिषाथाम्
अप्लाविढ्वम् / अप्लाविध्वम् / अप्लावयिढ्वम् / अप्लावयिध्वम्
उत्तम
अप्लाविषि / अप्लावयिषि
अप्लाविष्वहि / अप्लावयिष्वहि
अप्लाविष्महि / अप्लावयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्लाविष्यत / अप्लावयिष्यत
अप्लाविष्येताम् / अप्लावयिष्येताम्
अप्लाविष्यन्त / अप्लावयिष्यन्त
मध्यम
अप्लाविष्यथाः / अप्लावयिष्यथाः
अप्लाविष्येथाम् / अप्लावयिष्येथाम्
अप्लाविष्यध्वम् / अप्लावयिष्यध्वम्
उत्तम
अप्लाविष्ये / अप्लावयिष्ये
अप्लाविष्यावहि / अप्लावयिष्यावहि
अप्लाविष्यामहि / अप्लावयिष्यामहि