प्लु + णिच् धातुरूपाणि

प्लुङ् गतौ - भ्वादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयति
प्लावयतः
प्लावयन्ति
मध्यम
प्लावयसि
प्लावयथः
प्लावयथ
उत्तम
प्लावयामि
प्लावयावः
प्लावयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयते
प्लावयेते
प्लावयन्ते
मध्यम
प्लावयसे
प्लावयेथे
प्लावयध्वे
उत्तम
प्लावये
प्लावयावहे
प्लावयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्रतुः / प्लावयांचक्रतुः / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रुः / प्लावयांचक्रुः / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकर्थ / प्लावयांचकर्थ / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्रथुः / प्लावयांचक्रथुः / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चक्र / प्लावयांचक्र / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चकर / प्लावयांचकर / प्लावयाञ्चकार / प्लावयांचकार / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृव / प्लावयांचकृव / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृम / प्लावयांचकृम / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चक्राते / प्लावयांचक्राते / प्लावयाम्बभूवतुः / प्लावयांबभूवतुः / प्लावयामासतुः
प्लावयाञ्चक्रिरे / प्लावयांचक्रिरे / प्लावयाम्बभूवुः / प्लावयांबभूवुः / प्लावयामासुः
मध्यम
प्लावयाञ्चकृषे / प्लावयांचकृषे / प्लावयाम्बभूविथ / प्लावयांबभूविथ / प्लावयामासिथ
प्लावयाञ्चक्राथे / प्लावयांचक्राथे / प्लावयाम्बभूवथुः / प्लावयांबभूवथुः / प्लावयामासथुः
प्लावयाञ्चकृढ्वे / प्लावयांचकृढ्वे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
उत्तम
प्लावयाञ्चक्रे / प्लावयांचक्रे / प्लावयाम्बभूव / प्लावयांबभूव / प्लावयामास
प्लावयाञ्चकृवहे / प्लावयांचकृवहे / प्लावयाम्बभूविव / प्लावयांबभूविव / प्लावयामासिव
प्लावयाञ्चकृमहे / प्लावयांचकृमहे / प्लावयाम्बभूविम / प्लावयांबभूविम / प्लावयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयिता
प्लावयितारौ
प्लावयितारः
मध्यम
प्लावयितासि
प्लावयितास्थः
प्लावयितास्थ
उत्तम
प्लावयितास्मि
प्लावयितास्वः
प्लावयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयिता
प्लावयितारौ
प्लावयितारः
मध्यम
प्लावयितासे
प्लावयितासाथे
प्लावयिताध्वे
उत्तम
प्लावयिताहे
प्लावयितास्वहे
प्लावयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयिष्यति
प्लावयिष्यतः
प्लावयिष्यन्ति
मध्यम
प्लावयिष्यसि
प्लावयिष्यथः
प्लावयिष्यथ
उत्तम
प्लावयिष्यामि
प्लावयिष्यावः
प्लावयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयिष्यते
प्लावयिष्येते
प्लावयिष्यन्ते
मध्यम
प्लावयिष्यसे
प्लावयिष्येथे
प्लावयिष्यध्वे
उत्तम
प्लावयिष्ये
प्लावयिष्यावहे
प्लावयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयतात् / प्लावयताद् / प्लावयतु
प्लावयताम्
प्लावयन्तु
मध्यम
प्लावयतात् / प्लावयताद् / प्लावय
प्लावयतम्
प्लावयत
उत्तम
प्लावयानि
प्लावयाव
प्लावयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयताम्
प्लावयेताम्
प्लावयन्ताम्
मध्यम
प्लावयस्व
प्लावयेथाम्
प्लावयध्वम्
उत्तम
प्लावयै
प्लावयावहै
प्लावयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावयत् / अप्लावयद्
अप्लावयताम्
अप्लावयन्
मध्यम
अप्लावयः
अप्लावयतम्
अप्लावयत
उत्तम
अप्लावयम्
अप्लावयाव
अप्लावयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावयत
अप्लावयेताम्
अप्लावयन्त
मध्यम
अप्लावयथाः
अप्लावयेथाम्
अप्लावयध्वम्
उत्तम
अप्लावये
अप्लावयावहि
अप्लावयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयेत् / प्लावयेद्
प्लावयेताम्
प्लावयेयुः
मध्यम
प्लावयेः
प्लावयेतम्
प्लावयेत
उत्तम
प्लावयेयम्
प्लावयेव
प्लावयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयेत
प्लावयेयाताम्
प्लावयेरन्
मध्यम
प्लावयेथाः
प्लावयेयाथाम्
प्लावयेध्वम्
उत्तम
प्लावयेय
प्लावयेवहि
प्लावयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्लाव्यात् / प्लाव्याद्
प्लाव्यास्ताम्
प्लाव्यासुः
मध्यम
प्लाव्याः
प्लाव्यास्तम्
प्लाव्यास्त
उत्तम
प्लाव्यासम्
प्लाव्यास्व
प्लाव्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्लावयिषीष्ट
प्लावयिषीयास्ताम्
प्लावयिषीरन्
मध्यम
प्लावयिषीष्ठाः
प्लावयिषीयास्थाम्
प्लावयिषीढ्वम् / प्लावयिषीध्वम्
उत्तम
प्लावयिषीय
प्लावयिषीवहि
प्लावयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपिप्लवत् / अपिप्लवद् / अपुप्लवत् / अपुप्लवद्
अपिप्लवताम् / अपुप्लवताम्
अपिप्लवन् / अपुप्लवन्
मध्यम
अपिप्लवः / अपुप्लवः
अपिप्लवतम् / अपुप्लवतम्
अपिप्लवत / अपुप्लवत
उत्तम
अपिप्लवम् / अपुप्लवम्
अपिप्लवाव / अपुप्लवाव
अपिप्लवाम / अपुप्लवाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिप्लवत / अपुप्लवत
अपिप्लवेताम् / अपुप्लवेताम्
अपिप्लवन्त / अपुप्लवन्त
मध्यम
अपिप्लवथाः / अपुप्लवथाः
अपिप्लवेथाम् / अपुप्लवेथाम्
अपिप्लवध्वम् / अपुप्लवध्वम्
उत्तम
अपिप्लवे / अपुप्लवे
अपिप्लवावहि / अपुप्लवावहि
अपिप्लवामहि / अपुप्लवामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावयिष्यत् / अप्लावयिष्यद्
अप्लावयिष्यताम्
अप्लावयिष्यन्
मध्यम
अप्लावयिष्यः
अप्लावयिष्यतम्
अप्लावयिष्यत
उत्तम
अप्लावयिष्यम्
अप्लावयिष्याव
अप्लावयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्लावयिष्यत
अप्लावयिष्येताम्
अप्लावयिष्यन्त
मध्यम
अप्लावयिष्यथाः
अप्लावयिष्येथाम्
अप्लावयिष्यध्वम्
उत्तम
अप्लावयिष्ये
अप्लावयिष्यावहि
अप्लावयिष्यामहि