प्लुतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लुतवत् / प्लुतवद्
प्लुतवती
प्लुतवन्ति
सम्बोधन
प्लुतवत् / प्लुतवद्
प्लुतवती
प्लुतवन्ति
द्वितीया
प्लुतवत् / प्लुतवद्
प्लुतवती
प्लुतवन्ति
तृतीया
प्लुतवता
प्लुतवद्भ्याम्
प्लुतवद्भिः
चतुर्थी
प्लुतवते
प्लुतवद्भ्याम्
प्लुतवद्भ्यः
पञ्चमी
प्लुतवतः
प्लुतवद्भ्याम्
प्लुतवद्भ्यः
षष्ठी
प्लुतवतः
प्लुतवतोः
प्लुतवताम्
सप्तमी
प्लुतवति
प्लुतवतोः
प्लुतवत्सु
 
एक
द्वि
बहु
प्रथमा
प्लुतवत् / प्लुतवद्
प्लुतवती
प्लुतवन्ति
सम्बोधन
प्लुतवत् / प्लुतवद्
प्लुतवती
प्लुतवन्ति
द्वितीया
प्लुतवत् / प्लुतवद्
प्लुतवती
प्लुतवन्ति
तृतीया
प्लुतवता
प्लुतवद्भ्याम्
प्लुतवद्भिः
चतुर्थी
प्लुतवते
प्लुतवद्भ्याम्
प्लुतवद्भ्यः
पञ्चमी
प्लुतवतः
प्लुतवद्भ्याम्
प्लुतवद्भ्यः
षष्ठी
प्लुतवतः
प्लुतवतोः
प्लुतवताम्
सप्तमी
प्लुतवति
प्लुतवतोः
प्लुतवत्सु


अन्याः