प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्विन्द्यते
प्रश्विन्द्येते
प्रश्विन्द्यन्ते
मध्यम
प्रश्विन्द्यसे
प्रश्विन्द्येथे
प्रश्विन्द्यध्वे
उत्तम
प्रश्विन्द्ये
प्रश्विन्द्यावहे
प्रश्विन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशिश्विन्दे
प्रशिश्विन्दाते
प्रशिश्विन्दिरे
मध्यम
प्रशिश्विन्दिषे
प्रशिश्विन्दाथे
प्रशिश्विन्दिध्वे
उत्तम
प्रशिश्विन्दे
प्रशिश्विन्दिवहे
प्रशिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिता
प्रश्विन्दितारौ
प्रश्विन्दितारः
मध्यम
प्रश्विन्दितासे
प्रश्विन्दितासाथे
प्रश्विन्दिताध्वे
उत्तम
प्रश्विन्दिताहे
प्रश्विन्दितास्वहे
प्रश्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिष्यते
प्रश्विन्दिष्येते
प्रश्विन्दिष्यन्ते
मध्यम
प्रश्विन्दिष्यसे
प्रश्विन्दिष्येथे
प्रश्विन्दिष्यध्वे
उत्तम
प्रश्विन्दिष्ये
प्रश्विन्दिष्यावहे
प्रश्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्विन्द्यताम्
प्रश्विन्द्येताम्
प्रश्विन्द्यन्ताम्
मध्यम
प्रश्विन्द्यस्व
प्रश्विन्द्येथाम्
प्रश्विन्द्यध्वम्
उत्तम
प्रश्विन्द्यै
प्रश्विन्द्यावहै
प्रश्विन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्विन्द्यत
प्राश्विन्द्येताम्
प्राश्विन्द्यन्त
मध्यम
प्राश्विन्द्यथाः
प्राश्विन्द्येथाम्
प्राश्विन्द्यध्वम्
उत्तम
प्राश्विन्द्ये
प्राश्विन्द्यावहि
प्राश्विन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्विन्द्येत
प्रश्विन्द्येयाताम्
प्रश्विन्द्येरन्
मध्यम
प्रश्विन्द्येथाः
प्रश्विन्द्येयाथाम्
प्रश्विन्द्येध्वम्
उत्तम
प्रश्विन्द्येय
प्रश्विन्द्येवहि
प्रश्विन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिषीष्ट
प्रश्विन्दिषीयास्ताम्
प्रश्विन्दिषीरन्
मध्यम
प्रश्विन्दिषीष्ठाः
प्रश्विन्दिषीयास्थाम्
प्रश्विन्दिषीध्वम्
उत्तम
प्रश्विन्दिषीय
प्रश्विन्दिषीवहि
प्रश्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्विन्दि
प्राश्विन्दिषाताम्
प्राश्विन्दिषत
मध्यम
प्राश्विन्दिष्ठाः
प्राश्विन्दिषाथाम्
प्राश्विन्दिढ्वम्
उत्तम
प्राश्विन्दिषि
प्राश्विन्दिष्वहि
प्राश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्विन्दिष्यत
प्राश्विन्दिष्येताम्
प्राश्विन्दिष्यन्त
मध्यम
प्राश्विन्दिष्यथाः
प्राश्विन्दिष्येथाम्
प्राश्विन्दिष्यध्वम्
उत्तम
प्राश्विन्दिष्ये
प्राश्विन्दिष्यावहि
प्राश्विन्दिष्यामहि