प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्क्यते
प्रश्लङ्क्येते
प्रश्लङ्क्यन्ते
मध्यम
प्रश्लङ्क्यसे
प्रश्लङ्क्येथे
प्रश्लङ्क्यध्वे
उत्तम
प्रश्लङ्क्ये
प्रश्लङ्क्यावहे
प्रश्लङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशश्लङ्के
प्रशश्लङ्काते
प्रशश्लङ्किरे
मध्यम
प्रशश्लङ्किषे
प्रशश्लङ्काथे
प्रशश्लङ्किध्वे
उत्तम
प्रशश्लङ्के
प्रशश्लङ्किवहे
प्रशश्लङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्किता
प्रश्लङ्कितारौ
प्रश्लङ्कितारः
मध्यम
प्रश्लङ्कितासे
प्रश्लङ्कितासाथे
प्रश्लङ्किताध्वे
उत्तम
प्रश्लङ्किताहे
प्रश्लङ्कितास्वहे
प्रश्लङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्किष्यते
प्रश्लङ्किष्येते
प्रश्लङ्किष्यन्ते
मध्यम
प्रश्लङ्किष्यसे
प्रश्लङ्किष्येथे
प्रश्लङ्किष्यध्वे
उत्तम
प्रश्लङ्किष्ये
प्रश्लङ्किष्यावहे
प्रश्लङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्क्यताम्
प्रश्लङ्क्येताम्
प्रश्लङ्क्यन्ताम्
मध्यम
प्रश्लङ्क्यस्व
प्रश्लङ्क्येथाम्
प्रश्लङ्क्यध्वम्
उत्तम
प्रश्लङ्क्यै
प्रश्लङ्क्यावहै
प्रश्लङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्लङ्क्यत
प्राश्लङ्क्येताम्
प्राश्लङ्क्यन्त
मध्यम
प्राश्लङ्क्यथाः
प्राश्लङ्क्येथाम्
प्राश्लङ्क्यध्वम्
उत्तम
प्राश्लङ्क्ये
प्राश्लङ्क्यावहि
प्राश्लङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्क्येत
प्रश्लङ्क्येयाताम्
प्रश्लङ्क्येरन्
मध्यम
प्रश्लङ्क्येथाः
प्रश्लङ्क्येयाथाम्
प्रश्लङ्क्येध्वम्
उत्तम
प्रश्लङ्क्येय
प्रश्लङ्क्येवहि
प्रश्लङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्किषीष्ट
प्रश्लङ्किषीयास्ताम्
प्रश्लङ्किषीरन्
मध्यम
प्रश्लङ्किषीष्ठाः
प्रश्लङ्किषीयास्थाम्
प्रश्लङ्किषीध्वम्
उत्तम
प्रश्लङ्किषीय
प्रश्लङ्किषीवहि
प्रश्लङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्लङ्कि
प्राश्लङ्किषाताम्
प्राश्लङ्किषत
मध्यम
प्राश्लङ्किष्ठाः
प्राश्लङ्किषाथाम्
प्राश्लङ्किढ्वम्
उत्तम
प्राश्लङ्किषि
प्राश्लङ्किष्वहि
प्राश्लङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्लङ्किष्यत
प्राश्लङ्किष्येताम्
प्राश्लङ्किष्यन्त
मध्यम
प्राश्लङ्किष्यथाः
प्राश्लङ्किष्येथाम्
प्राश्लङ्किष्यध्वम्
उत्तम
प्राश्लङ्किष्ये
प्राश्लङ्किष्यावहि
प्राश्लङ्किष्यामहि