प्र + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चुत्यते
प्रश्चुत्येते
प्रश्चुत्यन्ते
मध्यम
प्रश्चुत्यसे
प्रश्चुत्येथे
प्रश्चुत्यध्वे
उत्तम
प्रश्चुत्ये
प्रश्चुत्यावहे
प्रश्चुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचुश्चुते
प्रचुश्चुताते
प्रचुश्चुतिरे
मध्यम
प्रचुश्चुतिषे
प्रचुश्चुताथे
प्रचुश्चुतिध्वे
उत्तम
प्रचुश्चुते
प्रचुश्चुतिवहे
प्रचुश्चुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतिता
प्रश्चोतितारौ
प्रश्चोतितारः
मध्यम
प्रश्चोतितासे
प्रश्चोतितासाथे
प्रश्चोतिताध्वे
उत्तम
प्रश्चोतिताहे
प्रश्चोतितास्वहे
प्रश्चोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतिष्यते
प्रश्चोतिष्येते
प्रश्चोतिष्यन्ते
मध्यम
प्रश्चोतिष्यसे
प्रश्चोतिष्येथे
प्रश्चोतिष्यध्वे
उत्तम
प्रश्चोतिष्ये
प्रश्चोतिष्यावहे
प्रश्चोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चुत्यताम्
प्रश्चुत्येताम्
प्रश्चुत्यन्ताम्
मध्यम
प्रश्चुत्यस्व
प्रश्चुत्येथाम्
प्रश्चुत्यध्वम्
उत्तम
प्रश्चुत्यै
प्रश्चुत्यावहै
प्रश्चुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्चुत्यत
प्राश्चुत्येताम्
प्राश्चुत्यन्त
मध्यम
प्राश्चुत्यथाः
प्राश्चुत्येथाम्
प्राश्चुत्यध्वम्
उत्तम
प्राश्चुत्ये
प्राश्चुत्यावहि
प्राश्चुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चुत्येत
प्रश्चुत्येयाताम्
प्रश्चुत्येरन्
मध्यम
प्रश्चुत्येथाः
प्रश्चुत्येयाथाम्
प्रश्चुत्येध्वम्
उत्तम
प्रश्चुत्येय
प्रश्चुत्येवहि
प्रश्चुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रश्चोतिषीष्ट
प्रश्चोतिषीयास्ताम्
प्रश्चोतिषीरन्
मध्यम
प्रश्चोतिषीष्ठाः
प्रश्चोतिषीयास्थाम्
प्रश्चोतिषीध्वम्
उत्तम
प्रश्चोतिषीय
प्रश्चोतिषीवहि
प्रश्चोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्चोति
प्राश्चोतिषाताम्
प्राश्चोतिषत
मध्यम
प्राश्चोतिष्ठाः
प्राश्चोतिषाथाम्
प्राश्चोतिढ्वम्
उत्तम
प्राश्चोतिषि
प्राश्चोतिष्वहि
प्राश्चोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राश्चोतिष्यत
प्राश्चोतिष्येताम्
प्राश्चोतिष्यन्त
मध्यम
प्राश्चोतिष्यथाः
प्राश्चोतिष्येथाम्
प्राश्चोतिष्यध्वम्
उत्तम
प्राश्चोतिष्ये
प्राश्चोतिष्यावहि
प्राश्चोतिष्यामहि