प्र + शुक् धातुरूपाणि - शुकँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुक्यते
प्रशुक्येते
प्रशुक्यन्ते
मध्यम
प्रशुक्यसे
प्रशुक्येथे
प्रशुक्यध्वे
उत्तम
प्रशुक्ये
प्रशुक्यावहे
प्रशुक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुशुके
प्रशुशुकाते
प्रशुशुकिरे
मध्यम
प्रशुशुकिषे
प्रशुशुकाथे
प्रशुशुकिध्वे
उत्तम
प्रशुशुके
प्रशुशुकिवहे
प्रशुशुकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशोकिता
प्रशोकितारौ
प्रशोकितारः
मध्यम
प्रशोकितासे
प्रशोकितासाथे
प्रशोकिताध्वे
उत्तम
प्रशोकिताहे
प्रशोकितास्वहे
प्रशोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशोकिष्यते
प्रशोकिष्येते
प्रशोकिष्यन्ते
मध्यम
प्रशोकिष्यसे
प्रशोकिष्येथे
प्रशोकिष्यध्वे
उत्तम
प्रशोकिष्ये
प्रशोकिष्यावहे
प्रशोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुक्यताम्
प्रशुक्येताम्
प्रशुक्यन्ताम्
मध्यम
प्रशुक्यस्व
प्रशुक्येथाम्
प्रशुक्यध्वम्
उत्तम
प्रशुक्यै
प्रशुक्यावहै
प्रशुक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशुक्यत
प्राशुक्येताम्
प्राशुक्यन्त
मध्यम
प्राशुक्यथाः
प्राशुक्येथाम्
प्राशुक्यध्वम्
उत्तम
प्राशुक्ये
प्राशुक्यावहि
प्राशुक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशुक्येत
प्रशुक्येयाताम्
प्रशुक्येरन्
मध्यम
प्रशुक्येथाः
प्रशुक्येयाथाम्
प्रशुक्येध्वम्
उत्तम
प्रशुक्येय
प्रशुक्येवहि
प्रशुक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रशोकिषीष्ट
प्रशोकिषीयास्ताम्
प्रशोकिषीरन्
मध्यम
प्रशोकिषीष्ठाः
प्रशोकिषीयास्थाम्
प्रशोकिषीध्वम्
उत्तम
प्रशोकिषीय
प्रशोकिषीवहि
प्रशोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशोकि
प्राशोकिषाताम्
प्राशोकिषत
मध्यम
प्राशोकिष्ठाः
प्राशोकिषाथाम्
प्राशोकिढ्वम्
उत्तम
प्राशोकिषि
प्राशोकिष्वहि
प्राशोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राशोकिष्यत
प्राशोकिष्येताम्
प्राशोकिष्यन्त
मध्यम
प्राशोकिष्यथाः
प्राशोकिष्येथाम्
प्राशोकिष्यध्वम्
उत्तम
प्राशोकिष्ये
प्राशोकिष्यावहि
प्राशोकिष्यामहि