प्र + वुङ्ग् धातुरूपाणि - वुगिँ वर्जने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्ग्यते
प्रवुङ्ग्येते
प्रवुङ्ग्यन्ते
मध्यम
प्रवुङ्ग्यसे
प्रवुङ्ग्येथे
प्रवुङ्ग्यध्वे
उत्तम
प्रवुङ्ग्ये
प्रवुङ्ग्यावहे
प्रवुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुवुङ्गे
प्रवुवुङ्गाते
प्रवुवुङ्गिरे
मध्यम
प्रवुवुङ्गिषे
प्रवुवुङ्गाथे
प्रवुवुङ्गिध्वे
उत्तम
प्रवुवुङ्गे
प्रवुवुङ्गिवहे
प्रवुवुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गिता
प्रवुङ्गितारौ
प्रवुङ्गितारः
मध्यम
प्रवुङ्गितासे
प्रवुङ्गितासाथे
प्रवुङ्गिताध्वे
उत्तम
प्रवुङ्गिताहे
प्रवुङ्गितास्वहे
प्रवुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गिष्यते
प्रवुङ्गिष्येते
प्रवुङ्गिष्यन्ते
मध्यम
प्रवुङ्गिष्यसे
प्रवुङ्गिष्येथे
प्रवुङ्गिष्यध्वे
उत्तम
प्रवुङ्गिष्ये
प्रवुङ्गिष्यावहे
प्रवुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्ग्यताम्
प्रवुङ्ग्येताम्
प्रवुङ्ग्यन्ताम्
मध्यम
प्रवुङ्ग्यस्व
प्रवुङ्ग्येथाम्
प्रवुङ्ग्यध्वम्
उत्तम
प्रवुङ्ग्यै
प्रवुङ्ग्यावहै
प्रवुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावुङ्ग्यत
प्रावुङ्ग्येताम्
प्रावुङ्ग्यन्त
मध्यम
प्रावुङ्ग्यथाः
प्रावुङ्ग्येथाम्
प्रावुङ्ग्यध्वम्
उत्तम
प्रावुङ्ग्ये
प्रावुङ्ग्यावहि
प्रावुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्ग्येत
प्रवुङ्ग्येयाताम्
प्रवुङ्ग्येरन्
मध्यम
प्रवुङ्ग्येथाः
प्रवुङ्ग्येयाथाम्
प्रवुङ्ग्येध्वम्
उत्तम
प्रवुङ्ग्येय
प्रवुङ्ग्येवहि
प्रवुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रवुङ्गिषीष्ट
प्रवुङ्गिषीयास्ताम्
प्रवुङ्गिषीरन्
मध्यम
प्रवुङ्गिषीष्ठाः
प्रवुङ्गिषीयास्थाम्
प्रवुङ्गिषीध्वम्
उत्तम
प्रवुङ्गिषीय
प्रवुङ्गिषीवहि
प्रवुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावुङ्गि
प्रावुङ्गिषाताम्
प्रावुङ्गिषत
मध्यम
प्रावुङ्गिष्ठाः
प्रावुङ्गिषाथाम्
प्रावुङ्गिढ्वम्
उत्तम
प्रावुङ्गिषि
प्रावुङ्गिष्वहि
प्रावुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रावुङ्गिष्यत
प्रावुङ्गिष्येताम्
प्रावुङ्गिष्यन्त
मध्यम
प्रावुङ्गिष्यथाः
प्रावुङ्गिष्येथाम्
प्रावुङ्गिष्यध्वम्
उत्तम
प्रावुङ्गिष्ये
प्रावुङ्गिष्यावहि
प्रावुङ्गिष्यामहि