प्र + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ख्यते
प्रलिङ्ख्येते
प्रलिङ्ख्यन्ते
मध्यम
प्रलिङ्ख्यसे
प्रलिङ्ख्येथे
प्रलिङ्ख्यध्वे
उत्तम
प्रलिङ्ख्ये
प्रलिङ्ख्यावहे
प्रलिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिलिङ्खे
प्रलिलिङ्खाते
प्रलिलिङ्खिरे
मध्यम
प्रलिलिङ्खिषे
प्रलिलिङ्खाथे
प्रलिलिङ्खिध्वे
उत्तम
प्रलिलिङ्खे
प्रलिलिङ्खिवहे
प्रलिलिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिता
प्रलिङ्खितारौ
प्रलिङ्खितारः
मध्यम
प्रलिङ्खितासे
प्रलिङ्खितासाथे
प्रलिङ्खिताध्वे
उत्तम
प्रलिङ्खिताहे
प्रलिङ्खितास्वहे
प्रलिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिष्यते
प्रलिङ्खिष्येते
प्रलिङ्खिष्यन्ते
मध्यम
प्रलिङ्खिष्यसे
प्रलिङ्खिष्येथे
प्रलिङ्खिष्यध्वे
उत्तम
प्रलिङ्खिष्ये
प्रलिङ्खिष्यावहे
प्रलिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ख्यताम्
प्रलिङ्ख्येताम्
प्रलिङ्ख्यन्ताम्
मध्यम
प्रलिङ्ख्यस्व
प्रलिङ्ख्येथाम्
प्रलिङ्ख्यध्वम्
उत्तम
प्रलिङ्ख्यै
प्रलिङ्ख्यावहै
प्रलिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्ख्यत
प्रालिङ्ख्येताम्
प्रालिङ्ख्यन्त
मध्यम
प्रालिङ्ख्यथाः
प्रालिङ्ख्येथाम्
प्रालिङ्ख्यध्वम्
उत्तम
प्रालिङ्ख्ये
प्रालिङ्ख्यावहि
प्रालिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्ख्येत
प्रलिङ्ख्येयाताम्
प्रलिङ्ख्येरन्
मध्यम
प्रलिङ्ख्येथाः
प्रलिङ्ख्येयाथाम्
प्रलिङ्ख्येध्वम्
उत्तम
प्रलिङ्ख्येय
प्रलिङ्ख्येवहि
प्रलिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रलिङ्खिषीष्ट
प्रलिङ्खिषीयास्ताम्
प्रलिङ्खिषीरन्
मध्यम
प्रलिङ्खिषीष्ठाः
प्रलिङ्खिषीयास्थाम्
प्रलिङ्खिषीध्वम्
उत्तम
प्रलिङ्खिषीय
प्रलिङ्खिषीवहि
प्रलिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्खि
प्रालिङ्खिषाताम्
प्रालिङ्खिषत
मध्यम
प्रालिङ्खिष्ठाः
प्रालिङ्खिषाथाम्
प्रालिङ्खिढ्वम्
उत्तम
प्रालिङ्खिषि
प्रालिङ्खिष्वहि
प्रालिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रालिङ्खिष्यत
प्रालिङ्खिष्येताम्
प्रालिङ्खिष्यन्त
मध्यम
प्रालिङ्खिष्यथाः
प्रालिङ्खिष्येथाम्
प्रालिङ्खिष्यध्वम्
उत्तम
प्रालिङ्खिष्ये
प्रालिङ्खिष्यावहि
प्रालिङ्खिष्यामहि