प्र + रिङ्ख् धातुरूपाणि - रिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्ख्यते
प्ररिङ्ख्येते
प्ररिङ्ख्यन्ते
मध्यम
प्ररिङ्ख्यसे
प्ररिङ्ख्येथे
प्ररिङ्ख्यध्वे
उत्तम
प्ररिङ्ख्ये
प्ररिङ्ख्यावहे
प्ररिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिरिङ्खे
प्ररिरिङ्खाते
प्ररिरिङ्खिरे
मध्यम
प्ररिरिङ्खिषे
प्ररिरिङ्खाथे
प्ररिरिङ्खिध्वे
उत्तम
प्ररिरिङ्खे
प्ररिरिङ्खिवहे
प्ररिरिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिता
प्ररिङ्खितारौ
प्ररिङ्खितारः
मध्यम
प्ररिङ्खितासे
प्ररिङ्खितासाथे
प्ररिङ्खिताध्वे
उत्तम
प्ररिङ्खिताहे
प्ररिङ्खितास्वहे
प्ररिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिष्यते
प्ररिङ्खिष्येते
प्ररिङ्खिष्यन्ते
मध्यम
प्ररिङ्खिष्यसे
प्ररिङ्खिष्येथे
प्ररिङ्खिष्यध्वे
उत्तम
प्ररिङ्खिष्ये
प्ररिङ्खिष्यावहे
प्ररिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्ख्यताम्
प्ररिङ्ख्येताम्
प्ररिङ्ख्यन्ताम्
मध्यम
प्ररिङ्ख्यस्व
प्ररिङ्ख्येथाम्
प्ररिङ्ख्यध्वम्
उत्तम
प्ररिङ्ख्यै
प्ररिङ्ख्यावहै
प्ररिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रारिङ्ख्यत
प्रारिङ्ख्येताम्
प्रारिङ्ख्यन्त
मध्यम
प्रारिङ्ख्यथाः
प्रारिङ्ख्येथाम्
प्रारिङ्ख्यध्वम्
उत्तम
प्रारिङ्ख्ये
प्रारिङ्ख्यावहि
प्रारिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्ख्येत
प्ररिङ्ख्येयाताम्
प्ररिङ्ख्येरन्
मध्यम
प्ररिङ्ख्येथाः
प्ररिङ्ख्येयाथाम्
प्ररिङ्ख्येध्वम्
उत्तम
प्ररिङ्ख्येय
प्ररिङ्ख्येवहि
प्ररिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्ररिङ्खिषीष्ट
प्ररिङ्खिषीयास्ताम्
प्ररिङ्खिषीरन्
मध्यम
प्ररिङ्खिषीष्ठाः
प्ररिङ्खिषीयास्थाम्
प्ररिङ्खिषीध्वम्
उत्तम
प्ररिङ्खिषीय
प्ररिङ्खिषीवहि
प्ररिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रारिङ्खि
प्रारिङ्खिषाताम्
प्रारिङ्खिषत
मध्यम
प्रारिङ्खिष्ठाः
प्रारिङ्खिषाथाम्
प्रारिङ्खिढ्वम्
उत्तम
प्रारिङ्खिषि
प्रारिङ्खिष्वहि
प्रारिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रारिङ्खिष्यत
प्रारिङ्खिष्येताम्
प्रारिङ्खिष्यन्त
मध्यम
प्रारिङ्खिष्यथाः
प्रारिङ्खिष्येथाम्
प्रारिङ्खिष्यध्वम्
उत्तम
प्रारिङ्खिष्ये
प्रारिङ्खिष्यावहि
प्रारिङ्खिष्यामहि