प्र + मुद् धातुरूपाणि - मुदँ हर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुद्यते
प्रमुद्येते
प्रमुद्यन्ते
मध्यम
प्रमुद्यसे
प्रमुद्येथे
प्रमुद्यध्वे
उत्तम
प्रमुद्ये
प्रमुद्यावहे
प्रमुद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुमुदे
प्रमुमुदाते
प्रमुमुदिरे
मध्यम
प्रमुमुदिषे
प्रमुमुदाथे
प्रमुमुदिध्वे
उत्तम
प्रमुमुदे
प्रमुमुदिवहे
प्रमुमुदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमोदिता
प्रमोदितारौ
प्रमोदितारः
मध्यम
प्रमोदितासे
प्रमोदितासाथे
प्रमोदिताध्वे
उत्तम
प्रमोदिताहे
प्रमोदितास्वहे
प्रमोदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमोदिष्यते
प्रमोदिष्येते
प्रमोदिष्यन्ते
मध्यम
प्रमोदिष्यसे
प्रमोदिष्येथे
प्रमोदिष्यध्वे
उत्तम
प्रमोदिष्ये
प्रमोदिष्यावहे
प्रमोदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुद्यताम्
प्रमुद्येताम्
प्रमुद्यन्ताम्
मध्यम
प्रमुद्यस्व
प्रमुद्येथाम्
प्रमुद्यध्वम्
उत्तम
प्रमुद्यै
प्रमुद्यावहै
प्रमुद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामुद्यत
प्रामुद्येताम्
प्रामुद्यन्त
मध्यम
प्रामुद्यथाः
प्रामुद्येथाम्
प्रामुद्यध्वम्
उत्तम
प्रामुद्ये
प्रामुद्यावहि
प्रामुद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमुद्येत
प्रमुद्येयाताम्
प्रमुद्येरन्
मध्यम
प्रमुद्येथाः
प्रमुद्येयाथाम्
प्रमुद्येध्वम्
उत्तम
प्रमुद्येय
प्रमुद्येवहि
प्रमुद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रमोदिषीष्ट
प्रमोदिषीयास्ताम्
प्रमोदिषीरन्
मध्यम
प्रमोदिषीष्ठाः
प्रमोदिषीयास्थाम्
प्रमोदिषीध्वम्
उत्तम
प्रमोदिषीय
प्रमोदिषीवहि
प्रमोदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामोदि
प्रामोदिषाताम्
प्रामोदिषत
मध्यम
प्रामोदिष्ठाः
प्रामोदिषाथाम्
प्रामोदिढ्वम्
उत्तम
प्रामोदिषि
प्रामोदिष्वहि
प्रामोदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रामोदिष्यत
प्रामोदिष्येताम्
प्रामोदिष्यन्त
मध्यम
प्रामोदिष्यथाः
प्रामोदिष्येथाम्
प्रामोदिष्यध्वम्
उत्तम
प्रामोदिष्ये
प्रामोदिष्यावहि
प्रामोदिष्यामहि