प्र + भन्द् धातुरूपाणि - भदिँ कल्याणे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभन्द्यते
प्रभन्द्येते
प्रभन्द्यन्ते
मध्यम
प्रभन्द्यसे
प्रभन्द्येथे
प्रभन्द्यध्वे
उत्तम
प्रभन्द्ये
प्रभन्द्यावहे
प्रभन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रबभन्दे
प्रबभन्दाते
प्रबभन्दिरे
मध्यम
प्रबभन्दिषे
प्रबभन्दाथे
प्रबभन्दिध्वे
उत्तम
प्रबभन्दे
प्रबभन्दिवहे
प्रबभन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभन्दिता
प्रभन्दितारौ
प्रभन्दितारः
मध्यम
प्रभन्दितासे
प्रभन्दितासाथे
प्रभन्दिताध्वे
उत्तम
प्रभन्दिताहे
प्रभन्दितास्वहे
प्रभन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभन्दिष्यते
प्रभन्दिष्येते
प्रभन्दिष्यन्ते
मध्यम
प्रभन्दिष्यसे
प्रभन्दिष्येथे
प्रभन्दिष्यध्वे
उत्तम
प्रभन्दिष्ये
प्रभन्दिष्यावहे
प्रभन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभन्द्यताम्
प्रभन्द्येताम्
प्रभन्द्यन्ताम्
मध्यम
प्रभन्द्यस्व
प्रभन्द्येथाम्
प्रभन्द्यध्वम्
उत्तम
प्रभन्द्यै
प्रभन्द्यावहै
प्रभन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभन्द्यत
प्राभन्द्येताम्
प्राभन्द्यन्त
मध्यम
प्राभन्द्यथाः
प्राभन्द्येथाम्
प्राभन्द्यध्वम्
उत्तम
प्राभन्द्ये
प्राभन्द्यावहि
प्राभन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभन्द्येत
प्रभन्द्येयाताम्
प्रभन्द्येरन्
मध्यम
प्रभन्द्येथाः
प्रभन्द्येयाथाम्
प्रभन्द्येध्वम्
उत्तम
प्रभन्द्येय
प्रभन्द्येवहि
प्रभन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रभन्दिषीष्ट
प्रभन्दिषीयास्ताम्
प्रभन्दिषीरन्
मध्यम
प्रभन्दिषीष्ठाः
प्रभन्दिषीयास्थाम्
प्रभन्दिषीध्वम्
उत्तम
प्रभन्दिषीय
प्रभन्दिषीवहि
प्रभन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभन्दि
प्राभन्दिषाताम्
प्राभन्दिषत
मध्यम
प्राभन्दिष्ठाः
प्राभन्दिषाथाम्
प्राभन्दिढ्वम्
उत्तम
प्राभन्दिषि
प्राभन्दिष्वहि
प्राभन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राभन्दिष्यत
प्राभन्दिष्येताम्
प्राभन्दिष्यन्त
मध्यम
प्राभन्दिष्यथाः
प्राभन्दिष्येथाम्
प्राभन्दिष्यध्वम्
उत्तम
प्राभन्दिष्ये
प्राभन्दिष्यावहि
प्राभन्दिष्यामहि