प्र + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्क्यते
प्रतङ्क्येते
प्रतङ्क्यन्ते
मध्यम
प्रतङ्क्यसे
प्रतङ्क्येथे
प्रतङ्क्यध्वे
उत्तम
प्रतङ्क्ये
प्रतङ्क्यावहे
प्रतङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रततङ्के
प्रततङ्काते
प्रततङ्किरे
मध्यम
प्रततङ्किषे
प्रततङ्काथे
प्रततङ्किध्वे
उत्तम
प्रततङ्के
प्रततङ्किवहे
प्रततङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्किता
प्रतङ्कितारौ
प्रतङ्कितारः
मध्यम
प्रतङ्कितासे
प्रतङ्कितासाथे
प्रतङ्किताध्वे
उत्तम
प्रतङ्किताहे
प्रतङ्कितास्वहे
प्रतङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्किष्यते
प्रतङ्किष्येते
प्रतङ्किष्यन्ते
मध्यम
प्रतङ्किष्यसे
प्रतङ्किष्येथे
प्रतङ्किष्यध्वे
उत्तम
प्रतङ्किष्ये
प्रतङ्किष्यावहे
प्रतङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्क्यताम्
प्रतङ्क्येताम्
प्रतङ्क्यन्ताम्
मध्यम
प्रतङ्क्यस्व
प्रतङ्क्येथाम्
प्रतङ्क्यध्वम्
उत्तम
प्रतङ्क्यै
प्रतङ्क्यावहै
प्रतङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रातङ्क्यत
प्रातङ्क्येताम्
प्रातङ्क्यन्त
मध्यम
प्रातङ्क्यथाः
प्रातङ्क्येथाम्
प्रातङ्क्यध्वम्
उत्तम
प्रातङ्क्ये
प्रातङ्क्यावहि
प्रातङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्क्येत
प्रतङ्क्येयाताम्
प्रतङ्क्येरन्
मध्यम
प्रतङ्क्येथाः
प्रतङ्क्येयाथाम्
प्रतङ्क्येध्वम्
उत्तम
प्रतङ्क्येय
प्रतङ्क्येवहि
प्रतङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतङ्किषीष्ट
प्रतङ्किषीयास्ताम्
प्रतङ्किषीरन्
मध्यम
प्रतङ्किषीष्ठाः
प्रतङ्किषीयास्थाम्
प्रतङ्किषीध्वम्
उत्तम
प्रतङ्किषीय
प्रतङ्किषीवहि
प्रतङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रातङ्कि
प्रातङ्किषाताम्
प्रातङ्किषत
मध्यम
प्रातङ्किष्ठाः
प्रातङ्किषाथाम्
प्रातङ्किढ्वम्
उत्तम
प्रातङ्किषि
प्रातङ्किष्वहि
प्रातङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रातङ्किष्यत
प्रातङ्किष्येताम्
प्रातङ्किष्यन्त
मध्यम
प्रातङ्किष्यथाः
प्रातङ्किष्येथाम्
प्रातङ्किष्यध्वम्
उत्तम
प्रातङ्किष्ये
प्रातङ्किष्यावहि
प्रातङ्किष्यामहि