प्र + ढौक् धातुरूपाणि - ढौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रढौक्यते
प्रढौक्येते
प्रढौक्यन्ते
मध्यम
प्रढौक्यसे
प्रढौक्येथे
प्रढौक्यध्वे
उत्तम
प्रढौक्ये
प्रढौक्यावहे
प्रढौक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रडुढौके
प्रडुढौकाते
प्रडुढौकिरे
मध्यम
प्रडुढौकिषे
प्रडुढौकाथे
प्रडुढौकिध्वे
उत्तम
प्रडुढौके
प्रडुढौकिवहे
प्रडुढौकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रढौकिता
प्रढौकितारौ
प्रढौकितारः
मध्यम
प्रढौकितासे
प्रढौकितासाथे
प्रढौकिताध्वे
उत्तम
प्रढौकिताहे
प्रढौकितास्वहे
प्रढौकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रढौकिष्यते
प्रढौकिष्येते
प्रढौकिष्यन्ते
मध्यम
प्रढौकिष्यसे
प्रढौकिष्येथे
प्रढौकिष्यध्वे
उत्तम
प्रढौकिष्ये
प्रढौकिष्यावहे
प्रढौकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रढौक्यताम्
प्रढौक्येताम्
प्रढौक्यन्ताम्
मध्यम
प्रढौक्यस्व
प्रढौक्येथाम्
प्रढौक्यध्वम्
उत्तम
प्रढौक्यै
प्रढौक्यावहै
प्रढौक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राढौक्यत
प्राढौक्येताम्
प्राढौक्यन्त
मध्यम
प्राढौक्यथाः
प्राढौक्येथाम्
प्राढौक्यध्वम्
उत्तम
प्राढौक्ये
प्राढौक्यावहि
प्राढौक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रढौक्येत
प्रढौक्येयाताम्
प्रढौक्येरन्
मध्यम
प्रढौक्येथाः
प्रढौक्येयाथाम्
प्रढौक्येध्वम्
उत्तम
प्रढौक्येय
प्रढौक्येवहि
प्रढौक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रढौकिषीष्ट
प्रढौकिषीयास्ताम्
प्रढौकिषीरन्
मध्यम
प्रढौकिषीष्ठाः
प्रढौकिषीयास्थाम्
प्रढौकिषीध्वम्
उत्तम
प्रढौकिषीय
प्रढौकिषीवहि
प्रढौकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राढौकि
प्राढौकिषाताम्
प्राढौकिषत
मध्यम
प्राढौकिष्ठाः
प्राढौकिषाथाम्
प्राढौकिढ्वम्
उत्तम
प्राढौकिषि
प्राढौकिष्वहि
प्राढौकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राढौकिष्यत
प्राढौकिष्येताम्
प्राढौकिष्यन्त
मध्यम
प्राढौकिष्यथाः
प्राढौकिष्येथाम्
प्राढौकिष्यध्वम्
उत्तम
प्राढौकिष्ये
प्राढौकिष्यावहि
प्राढौकिष्यामहि