प्र + गद् धातुरूपाणि - गदँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगद्यते
प्रगद्येते
प्रगद्यन्ते
मध्यम
प्रगद्यसे
प्रगद्येथे
प्रगद्यध्वे
उत्तम
प्रगद्ये
प्रगद्यावहे
प्रगद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रजगदे
प्रजगदाते
प्रजगदिरे
मध्यम
प्रजगदिषे
प्रजगदाथे
प्रजगदिध्वे
उत्तम
प्रजगदे
प्रजगदिवहे
प्रजगदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदिता
प्रगदितारौ
प्रगदितारः
मध्यम
प्रगदितासे
प्रगदितासाथे
प्रगदिताध्वे
उत्तम
प्रगदिताहे
प्रगदितास्वहे
प्रगदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदिष्यते
प्रगदिष्येते
प्रगदिष्यन्ते
मध्यम
प्रगदिष्यसे
प्रगदिष्येथे
प्रगदिष्यध्वे
उत्तम
प्रगदिष्ये
प्रगदिष्यावहे
प्रगदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगद्यताम्
प्रगद्येताम्
प्रगद्यन्ताम्
मध्यम
प्रगद्यस्व
प्रगद्येथाम्
प्रगद्यध्वम्
उत्तम
प्रगद्यै
प्रगद्यावहै
प्रगद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागद्यत
प्रागद्येताम्
प्रागद्यन्त
मध्यम
प्रागद्यथाः
प्रागद्येथाम्
प्रागद्यध्वम्
उत्तम
प्रागद्ये
प्रागद्यावहि
प्रागद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगद्येत
प्रगद्येयाताम्
प्रगद्येरन्
मध्यम
प्रगद्येथाः
प्रगद्येयाथाम्
प्रगद्येध्वम्
उत्तम
प्रगद्येय
प्रगद्येवहि
प्रगद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रगदिषीष्ट
प्रगदिषीयास्ताम्
प्रगदिषीरन्
मध्यम
प्रगदिषीष्ठाः
प्रगदिषीयास्थाम्
प्रगदिषीध्वम्
उत्तम
प्रगदिषीय
प्रगदिषीवहि
प्रगदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागादि
प्रागदिषाताम्
प्रागदिषत
मध्यम
प्रागदिष्ठाः
प्रागदिषाथाम्
प्रागदिढ्वम्
उत्तम
प्रागदिषि
प्रागदिष्वहि
प्रागदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रागदिष्यत
प्रागदिष्येताम्
प्रागदिष्यन्त
मध्यम
प्रागदिष्यथाः
प्रागदिष्येथाम्
प्रागदिष्यध्वम्
उत्तम
प्रागदिष्ये
प्रागदिष्यावहि
प्रागदिष्यामहि