प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्द्यते
प्रक्लिन्द्येते
प्रक्लिन्द्यन्ते
मध्यम
प्रक्लिन्द्यसे
प्रक्लिन्द्येथे
प्रक्लिन्द्यध्वे
उत्तम
प्रक्लिन्द्ये
प्रक्लिन्द्यावहे
प्रक्लिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचिक्लिन्दे
प्रचिक्लिन्दाते
प्रचिक्लिन्दिरे
मध्यम
प्रचिक्लिन्दिषे
प्रचिक्लिन्दाथे
प्रचिक्लिन्दिध्वे
उत्तम
प्रचिक्लिन्दे
प्रचिक्लिन्दिवहे
प्रचिक्लिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिता
प्रक्लिन्दितारौ
प्रक्लिन्दितारः
मध्यम
प्रक्लिन्दितासे
प्रक्लिन्दितासाथे
प्रक्लिन्दिताध्वे
उत्तम
प्रक्लिन्दिताहे
प्रक्लिन्दितास्वहे
प्रक्लिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिष्यते
प्रक्लिन्दिष्येते
प्रक्लिन्दिष्यन्ते
मध्यम
प्रक्लिन्दिष्यसे
प्रक्लिन्दिष्येथे
प्रक्लिन्दिष्यध्वे
उत्तम
प्रक्लिन्दिष्ये
प्रक्लिन्दिष्यावहे
प्रक्लिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्द्यताम्
प्रक्लिन्द्येताम्
प्रक्लिन्द्यन्ताम्
मध्यम
प्रक्लिन्द्यस्व
प्रक्लिन्द्येथाम्
प्रक्लिन्द्यध्वम्
उत्तम
प्रक्लिन्द्यै
प्रक्लिन्द्यावहै
प्रक्लिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्द्यत
प्राक्लिन्द्येताम्
प्राक्लिन्द्यन्त
मध्यम
प्राक्लिन्द्यथाः
प्राक्लिन्द्येथाम्
प्राक्लिन्द्यध्वम्
उत्तम
प्राक्लिन्द्ये
प्राक्लिन्द्यावहि
प्राक्लिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्द्येत
प्रक्लिन्द्येयाताम्
प्रक्लिन्द्येरन्
मध्यम
प्रक्लिन्द्येथाः
प्रक्लिन्द्येयाथाम्
प्रक्लिन्द्येध्वम्
उत्तम
प्रक्लिन्द्येय
प्रक्लिन्द्येवहि
प्रक्लिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिषीष्ट
प्रक्लिन्दिषीयास्ताम्
प्रक्लिन्दिषीरन्
मध्यम
प्रक्लिन्दिषीष्ठाः
प्रक्लिन्दिषीयास्थाम्
प्रक्लिन्दिषीध्वम्
उत्तम
प्रक्लिन्दिषीय
प्रक्लिन्दिषीवहि
प्रक्लिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्दि
प्राक्लिन्दिषाताम्
प्राक्लिन्दिषत
मध्यम
प्राक्लिन्दिष्ठाः
प्राक्लिन्दिषाथाम्
प्राक्लिन्दिढ्वम्
उत्तम
प्राक्लिन्दिषि
प्राक्लिन्दिष्वहि
प्राक्लिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राक्लिन्दिष्यत
प्राक्लिन्दिष्येताम्
प्राक्लिन्दिष्यन्त
मध्यम
प्राक्लिन्दिष्यथाः
प्राक्लिन्दिष्येथाम्
प्राक्लिन्दिष्यध्वम्
उत्तम
प्राक्लिन्दिष्ये
प्राक्लिन्दिष्यावहि
प्राक्लिन्दिष्यामहि