प्र + कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्द्यते
प्रकन्द्येते
प्रकन्द्यन्ते
मध्यम
प्रकन्द्यसे
प्रकन्द्येथे
प्रकन्द्यध्वे
उत्तम
प्रकन्द्ये
प्रकन्द्यावहे
प्रकन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचकन्दे
प्रचकन्दाते
प्रचकन्दिरे
मध्यम
प्रचकन्दिषे
प्रचकन्दाथे
प्रचकन्दिध्वे
उत्तम
प्रचकन्दे
प्रचकन्दिवहे
प्रचकन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दिता
प्रकन्दितारौ
प्रकन्दितारः
मध्यम
प्रकन्दितासे
प्रकन्दितासाथे
प्रकन्दिताध्वे
उत्तम
प्रकन्दिताहे
प्रकन्दितास्वहे
प्रकन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दिष्यते
प्रकन्दिष्येते
प्रकन्दिष्यन्ते
मध्यम
प्रकन्दिष्यसे
प्रकन्दिष्येथे
प्रकन्दिष्यध्वे
उत्तम
प्रकन्दिष्ये
प्रकन्दिष्यावहे
प्रकन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्द्यताम्
प्रकन्द्येताम्
प्रकन्द्यन्ताम्
मध्यम
प्रकन्द्यस्व
प्रकन्द्येथाम्
प्रकन्द्यध्वम्
उत्तम
प्रकन्द्यै
प्रकन्द्यावहै
प्रकन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकन्द्यत
प्राकन्द्येताम्
प्राकन्द्यन्त
मध्यम
प्राकन्द्यथाः
प्राकन्द्येथाम्
प्राकन्द्यध्वम्
उत्तम
प्राकन्द्ये
प्राकन्द्यावहि
प्राकन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्द्येत
प्रकन्द्येयाताम्
प्रकन्द्येरन्
मध्यम
प्रकन्द्येथाः
प्रकन्द्येयाथाम्
प्रकन्द्येध्वम्
उत्तम
प्रकन्द्येय
प्रकन्द्येवहि
प्रकन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकन्दिषीष्ट
प्रकन्दिषीयास्ताम्
प्रकन्दिषीरन्
मध्यम
प्रकन्दिषीष्ठाः
प्रकन्दिषीयास्थाम्
प्रकन्दिषीध्वम्
उत्तम
प्रकन्दिषीय
प्रकन्दिषीवहि
प्रकन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकन्दि
प्राकन्दिषाताम्
प्राकन्दिषत
मध्यम
प्राकन्दिष्ठाः
प्राकन्दिषाथाम्
प्राकन्दिढ्वम्
उत्तम
प्राकन्दिषि
प्राकन्दिष्वहि
प्राकन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकन्दिष्यत
प्राकन्दिष्येताम्
प्राकन्दिष्यन्त
मध्यम
प्राकन्दिष्यथाः
प्राकन्दिष्येथाम्
प्राकन्दिष्यध्वम्
उत्तम
प्राकन्दिष्ये
प्राकन्दिष्यावहि
प्राकन्दिष्यामहि