प्र + कख् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकख्यते
प्रकख्येते
प्रकख्यन्ते
मध्यम
प्रकख्यसे
प्रकख्येथे
प्रकख्यध्वे
उत्तम
प्रकख्ये
प्रकख्यावहे
प्रकख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रचकखे
प्रचकखाते
प्रचकखिरे
मध्यम
प्रचकखिषे
प्रचकखाथे
प्रचकखिध्वे
उत्तम
प्रचकखे
प्रचकखिवहे
प्रचकखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकखिता
प्रकखितारौ
प्रकखितारः
मध्यम
प्रकखितासे
प्रकखितासाथे
प्रकखिताध्वे
उत्तम
प्रकखिताहे
प्रकखितास्वहे
प्रकखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकखिष्यते
प्रकखिष्येते
प्रकखिष्यन्ते
मध्यम
प्रकखिष्यसे
प्रकखिष्येथे
प्रकखिष्यध्वे
उत्तम
प्रकखिष्ये
प्रकखिष्यावहे
प्रकखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकख्यताम्
प्रकख्येताम्
प्रकख्यन्ताम्
मध्यम
प्रकख्यस्व
प्रकख्येथाम्
प्रकख्यध्वम्
उत्तम
प्रकख्यै
प्रकख्यावहै
प्रकख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकख्यत
प्राकख्येताम्
प्राकख्यन्त
मध्यम
प्राकख्यथाः
प्राकख्येथाम्
प्राकख्यध्वम्
उत्तम
प्राकख्ये
प्राकख्यावहि
प्राकख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकख्येत
प्रकख्येयाताम्
प्रकख्येरन्
मध्यम
प्रकख्येथाः
प्रकख्येयाथाम्
प्रकख्येध्वम्
उत्तम
प्रकख्येय
प्रकख्येवहि
प्रकख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रकखिषीष्ट
प्रकखिषीयास्ताम्
प्रकखिषीरन्
मध्यम
प्रकखिषीष्ठाः
प्रकखिषीयास्थाम्
प्रकखिषीध्वम्
उत्तम
प्रकखिषीय
प्रकखिषीवहि
प्रकखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकाखि
प्राकखिषाताम्
प्राकखिषत
मध्यम
प्राकखिष्ठाः
प्राकखिषाथाम्
प्राकखिढ्वम्
उत्तम
प्राकखिषि
प्राकखिष्वहि
प्राकखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्राकखिष्यत
प्राकखिष्येताम्
प्राकखिष्यन्त
मध्यम
प्राकखिष्यथाः
प्राकखिष्येथाम्
प्राकखिष्यध्वम्
उत्तम
प्राकखिष्ये
प्राकखिष्यावहि
प्राकखिष्यामहि