प्र + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोख्यते
प्रोख्येते
प्रोख्यन्ते
मध्यम
प्रोख्यसे
प्रोख्येथे
प्रोख्यध्वे
उत्तम
प्रोख्ये
प्रोख्यावहे
प्रोख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखाञ्चक्रे / प्रोखांचक्रे / प्रोखाम्बभूवे / प्रोखांबभूवे / प्रोखामाहे
प्रोखाञ्चक्राते / प्रोखांचक्राते / प्रोखाम्बभूवाते / प्रोखांबभूवाते / प्रोखामासाते
प्रोखाञ्चक्रिरे / प्रोखांचक्रिरे / प्रोखाम्बभूविरे / प्रोखांबभूविरे / प्रोखामासिरे
मध्यम
प्रोखाञ्चकृषे / प्रोखांचकृषे / प्रोखाम्बभूविषे / प्रोखांबभूविषे / प्रोखामासिषे
प्रोखाञ्चक्राथे / प्रोखांचक्राथे / प्रोखाम्बभूवाथे / प्रोखांबभूवाथे / प्रोखामासाथे
प्रोखाञ्चकृढ्वे / प्रोखांचकृढ्वे / प्रोखाम्बभूविध्वे / प्रोखांबभूविध्वे / प्रोखाम्बभूविढ्वे / प्रोखांबभूविढ्वे / प्रोखामासिध्वे
उत्तम
प्रोखाञ्चक्रे / प्रोखांचक्रे / प्रोखाम्बभूवे / प्रोखांबभूवे / प्रोखामाहे
प्रोखाञ्चकृवहे / प्रोखांचकृवहे / प्रोखाम्बभूविवहे / प्रोखांबभूविवहे / प्रोखामासिवहे
प्रोखाञ्चकृमहे / प्रोखांचकृमहे / प्रोखाम्बभूविमहे / प्रोखांबभूविमहे / प्रोखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखिता
प्रोखितारौ
प्रोखितारः
मध्यम
प्रोखितासे
प्रोखितासाथे
प्रोखिताध्वे
उत्तम
प्रोखिताहे
प्रोखितास्वहे
प्रोखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखिष्यते
प्रोखिष्येते
प्रोखिष्यन्ते
मध्यम
प्रोखिष्यसे
प्रोखिष्येथे
प्रोखिष्यध्वे
उत्तम
प्रोखिष्ये
प्रोखिष्यावहे
प्रोखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोख्यताम्
प्रोख्येताम्
प्रोख्यन्ताम्
मध्यम
प्रोख्यस्व
प्रोख्येथाम्
प्रोख्यध्वम्
उत्तम
प्रोख्यै
प्रोख्यावहै
प्रोख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रौख्यत
प्रौख्येताम्
प्रौख्यन्त
मध्यम
प्रौख्यथाः
प्रौख्येथाम्
प्रौख्यध्वम्
उत्तम
प्रौख्ये
प्रौख्यावहि
प्रौख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोख्येत
प्रोख्येयाताम्
प्रोख्येरन्
मध्यम
प्रोख्येथाः
प्रोख्येयाथाम्
प्रोख्येध्वम्
उत्तम
प्रोख्येय
प्रोख्येवहि
प्रोख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोखिषीष्ट
प्रोखिषीयास्ताम्
प्रोखिषीरन्
मध्यम
प्रोखिषीष्ठाः
प्रोखिषीयास्थाम्
प्रोखिषीध्वम्
उत्तम
प्रोखिषीय
प्रोखिषीवहि
प्रोखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रौखि
प्रौखिषाताम्
प्रौखिषत
मध्यम
प्रौखिष्ठाः
प्रौखिषाथाम्
प्रौखिढ्वम्
उत्तम
प्रौखिषि
प्रौखिष्वहि
प्रौखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रौखिष्यत
प्रौखिष्येताम्
प्रौखिष्यन्त
मध्यम
प्रौखिष्यथाः
प्रौखिष्येथाम्
प्रौखिष्यध्वम्
उत्तम
प्रौखिष्ये
प्रौखिष्यावहि
प्रौखिष्यामहि