प्र + एध् धातुरूपाणि - एधँ वृद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेध्यते
प्रेध्येते
प्रेध्यन्ते
मध्यम
प्रेध्यसे
प्रेध्येथे
प्रेध्यध्वे
उत्तम
प्रेध्ये
प्रेध्यावहे
प्रेध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवाते / प्रेधांबभूवाते / प्रेधामासाते
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूविरे / प्रेधांबभूविरे / प्रेधामासिरे
मध्यम
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविषे / प्रेधांबभूविषे / प्रेधामासिषे
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवाथे / प्रेधांबभूवाथे / प्रेधामासाथे
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूविध्वे / प्रेधांबभूविध्वे / प्रेधाम्बभूविढ्वे / प्रेधांबभूविढ्वे / प्रेधामासिध्वे
उत्तम
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविवहे / प्रेधांबभूविवहे / प्रेधामासिवहे
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविमहे / प्रेधांबभूविमहे / प्रेधामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेधिता
प्रेधितारौ
प्रेधितारः
मध्यम
प्रेधितासे
प्रेधितासाथे
प्रेधिताध्वे
उत्तम
प्रेधिताहे
प्रेधितास्वहे
प्रेधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेधिष्यते
प्रेधिष्येते
प्रेधिष्यन्ते
मध्यम
प्रेधिष्यसे
प्रेधिष्येथे
प्रेधिष्यध्वे
उत्तम
प्रेधिष्ये
प्रेधिष्यावहे
प्रेधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेध्यताम्
प्रेध्येताम्
प्रेध्यन्ताम्
मध्यम
प्रेध्यस्व
प्रेध्येथाम्
प्रेध्यध्वम्
उत्तम
प्रेध्यै
प्रेध्यावहै
प्रेध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रैध्यत
प्रैध्येताम्
प्रैध्यन्त
मध्यम
प्रैध्यथाः
प्रैध्येथाम्
प्रैध्यध्वम्
उत्तम
प्रैध्ये
प्रैध्यावहि
प्रैध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेध्येत
प्रेध्येयाताम्
प्रेध्येरन्
मध्यम
प्रेध्येथाः
प्रेध्येयाथाम्
प्रेध्येध्वम्
उत्तम
प्रेध्येय
प्रेध्येवहि
प्रेध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रेधिषीष्ट
प्रेधिषीयास्ताम्
प्रेधिषीरन्
मध्यम
प्रेधिषीष्ठाः
प्रेधिषीयास्थाम्
प्रेधिषीध्वम्
उत्तम
प्रेधिषीय
प्रेधिषीवहि
प्रेधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रैधि
प्रैधिषाताम्
प्रैधिषत
मध्यम
प्रैधिष्ठाः
प्रैधिषाथाम्
प्रैधिढ्वम्
उत्तम
प्रैधिषि
प्रैधिष्वहि
प्रैधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रैधिष्यत
प्रैधिष्येताम्
प्रैधिष्यन्त
मध्यम
प्रैधिष्यथाः
प्रैधिष्येथाम्
प्रैधिष्यध्वम्
उत्तम
प्रैधिष्ये
प्रैधिष्यावहि
प्रैधिष्यामहि