प्र + उत् + नद् धातुरूपाणि - णदँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नद्यते / प्रोद्नद्यते
प्रोन्नद्येते / प्रोद्नद्येते
प्रोन्नद्यन्ते / प्रोद्नद्यन्ते
मध्यम
प्रोन्नद्यसे / प्रोद्नद्यसे
प्रोन्नद्येथे / प्रोद्नद्येथे
प्रोन्नद्यध्वे / प्रोद्नद्यध्वे
उत्तम
प्रोन्नद्ये / प्रोद्नद्ये
प्रोन्नद्यावहे / प्रोद्नद्यावहे
प्रोन्नद्यामहे / प्रोद्नद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नेदाते / प्रोद्नेदाते
प्रोन्नेदिरे / प्रोद्नेदिरे
मध्यम
प्रोन्नेदिषे / प्रोद्नेदिषे
प्रोन्नेदाथे / प्रोद्नेदाथे
प्रोन्नेदिध्वे / प्रोद्नेदिध्वे
उत्तम
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नेदिवहे / प्रोद्नेदिवहे
प्रोन्नेदिमहे / प्रोद्नेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारः / प्रोद्नदितारः
मध्यम
प्रोन्नदितासे / प्रोद्नदितासे
प्रोन्नदितासाथे / प्रोद्नदितासाथे
प्रोन्नदिताध्वे / प्रोद्नदिताध्वे
उत्तम
प्रोन्नदिताहे / प्रोद्नदिताहे
प्रोन्नदितास्वहे / प्रोद्नदितास्वहे
प्रोन्नदितास्महे / प्रोद्नदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिष्यते / प्रोद्नदिष्यते
प्रोन्नदिष्येते / प्रोद्नदिष्येते
प्रोन्नदिष्यन्ते / प्रोद्नदिष्यन्ते
मध्यम
प्रोन्नदिष्यसे / प्रोद्नदिष्यसे
प्रोन्नदिष्येथे / प्रोद्नदिष्येथे
प्रोन्नदिष्यध्वे / प्रोद्नदिष्यध्वे
उत्तम
प्रोन्नदिष्ये / प्रोद्नदिष्ये
प्रोन्नदिष्यावहे / प्रोद्नदिष्यावहे
प्रोन्नदिष्यामहे / प्रोद्नदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नद्यताम् / प्रोद्नद्यताम्
प्रोन्नद्येताम् / प्रोद्नद्येताम्
प्रोन्नद्यन्ताम् / प्रोद्नद्यन्ताम्
मध्यम
प्रोन्नद्यस्व / प्रोद्नद्यस्व
प्रोन्नद्येथाम् / प्रोद्नद्येथाम्
प्रोन्नद्यध्वम् / प्रोद्नद्यध्वम्
उत्तम
प्रोन्नद्यै / प्रोद्नद्यै
प्रोन्नद्यावहै / प्रोद्नद्यावहै
प्रोन्नद्यामहै / प्रोद्नद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोदनद्यत
प्रोदनद्येताम्
प्रोदनद्यन्त
मध्यम
प्रोदनद्यथाः
प्रोदनद्येथाम्
प्रोदनद्यध्वम्
उत्तम
प्रोदनद्ये
प्रोदनद्यावहि
प्रोदनद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नद्येत / प्रोद्नद्येत
प्रोन्नद्येयाताम् / प्रोद्नद्येयाताम्
प्रोन्नद्येरन् / प्रोद्नद्येरन्
मध्यम
प्रोन्नद्येथाः / प्रोद्नद्येथाः
प्रोन्नद्येयाथाम् / प्रोद्नद्येयाथाम्
प्रोन्नद्येध्वम् / प्रोद्नद्येध्वम्
उत्तम
प्रोन्नद्येय / प्रोद्नद्येय
प्रोन्नद्येवहि / प्रोद्नद्येवहि
प्रोन्नद्येमहि / प्रोद्नद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोन्नदिषीष्ट / प्रोद्नदिषीष्ट
प्रोन्नदिषीयास्ताम् / प्रोद्नदिषीयास्ताम्
प्रोन्नदिषीरन् / प्रोद्नदिषीरन्
मध्यम
प्रोन्नदिषीष्ठाः / प्रोद्नदिषीष्ठाः
प्रोन्नदिषीयास्थाम् / प्रोद्नदिषीयास्थाम्
प्रोन्नदिषीध्वम् / प्रोद्नदिषीध्वम्
उत्तम
प्रोन्नदिषीय / प्रोद्नदिषीय
प्रोन्नदिषीवहि / प्रोद्नदिषीवहि
प्रोन्नदिषीमहि / प्रोद्नदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोदनादि
प्रोदनदिषाताम्
प्रोदनदिषत
मध्यम
प्रोदनदिष्ठाः
प्रोदनदिषाथाम्
प्रोदनदिढ्वम्
उत्तम
प्रोदनदिषि
प्रोदनदिष्वहि
प्रोदनदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रोदनदिष्यत
प्रोदनदिष्येताम्
प्रोदनदिष्यन्त
मध्यम
प्रोदनदिष्यथाः
प्रोदनदिष्येथाम्
प्रोदनदिष्यध्वम्
उत्तम
प्रोदनदिष्ये
प्रोदनदिष्यावहि
प्रोदनदिष्यामहि