प्रावृष् शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रावृट् / प्रावृड्
प्रावृषौ
प्रावृषः
सम्बोधन
प्रावृट् / प्रावृड्
प्रावृषौ
प्रावृषः
द्वितीया
प्रावृषम्
प्रावृषौ
प्रावृषः
तृतीया
प्रावृषा
प्रावृड्भ्याम्
प्रावृड्भिः
चतुर्थी
प्रावृषे
प्रावृड्भ्याम्
प्रावृड्भ्यः
पञ्चमी
प्रावृषः
प्रावृड्भ्याम्
प्रावृड्भ्यः
षष्ठी
प्रावृषः
प्रावृषोः
प्रावृषाम्
सप्तमी
प्रावृषि
प्रावृषोः
प्रावृट्त्सु / प्रावृट्सु
एक
द्वि
बहु
प्रथमा
प्रावृट् / प्रावृड्
प्रावृषौ
प्रावृषः
सम्बोधन
प्रावृट् / प्रावृड्
प्रावृषौ
प्रावृषः
द्वितीया
प्रावृषम्
प्रावृषौ
प्रावृषः
तृतीया
प्रावृषा
प्रावृड्भ्याम्
प्रावृड्भिः
चतुर्थी
प्रावृषे
प्रावृड्भ्याम्
प्रावृड्भ्यः
पञ्चमी
प्रावृषः
प्रावृड्भ्याम्
प्रावृड्भ्यः
षष्ठी
प्रावृषः
प्रावृषोः
प्रावृषाम्
सप्तमी
प्रावृषि
प्रावृषोः
प्रावृट्त्सु / प्रावृट्सु