प्राद्युम्नि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राद्युम्निः
प्राद्युम्नी
प्राद्युम्नयः
सम्बोधन
प्राद्युम्ने
प्राद्युम्नी
प्राद्युम्नयः
द्वितीया
प्राद्युम्निम्
प्राद्युम्नी
प्राद्युम्नीन्
तृतीया
प्राद्युम्निना
प्राद्युम्निभ्याम्
प्राद्युम्निभिः
चतुर्थी
प्राद्युम्नये
प्राद्युम्निभ्याम्
प्राद्युम्निभ्यः
पञ्चमी
प्राद्युम्नेः
प्राद्युम्निभ्याम्
प्राद्युम्निभ्यः
षष्ठी
प्राद्युम्नेः
प्राद्युम्न्योः
प्राद्युम्नीनाम्
सप्तमी
प्राद्युम्नौ
प्राद्युम्न्योः
प्राद्युम्निषु
 
एक
द्वि
बहु
प्रथमा
प्राद्युम्निः
प्राद्युम्नी
प्राद्युम्नयः
सम्बोधन
प्राद्युम्ने
प्राद्युम्नी
प्राद्युम्नयः
द्वितीया
प्राद्युम्निम्
प्राद्युम्नी
प्राद्युम्नीन्
तृतीया
प्राद्युम्निना
प्राद्युम्निभ्याम्
प्राद्युम्निभिः
चतुर्थी
प्राद्युम्नये
प्राद्युम्निभ्याम्
प्राद्युम्निभ्यः
पञ्चमी
प्राद्युम्नेः
प्राद्युम्निभ्याम्
प्राद्युम्निभ्यः
षष्ठी
प्राद्युम्नेः
प्राद्युम्न्योः
प्राद्युम्नीनाम्
सप्तमी
प्राद्युम्नौ
प्राद्युम्न्योः
प्राद्युम्निषु