प्रद्युम्न शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रद्युम्नः
प्रद्युम्नौ
प्रद्युम्नाः
सम्बोधन
प्रद्युम्न
प्रद्युम्नौ
प्रद्युम्नाः
द्वितीया
प्रद्युम्नम्
प्रद्युम्नौ
प्रद्युम्नान्
तृतीया
प्रद्युम्नेन
प्रद्युम्नाभ्याम्
प्रद्युम्नैः
चतुर्थी
प्रद्युम्नाय
प्रद्युम्नाभ्याम्
प्रद्युम्नेभ्यः
पञ्चमी
प्रद्युम्नात् / प्रद्युम्नाद्
प्रद्युम्नाभ्याम्
प्रद्युम्नेभ्यः
षष्ठी
प्रद्युम्नस्य
प्रद्युम्नयोः
प्रद्युम्नानाम्
सप्तमी
प्रद्युम्ने
प्रद्युम्नयोः
प्रद्युम्नेषु
 
एक
द्वि
बहु
प्रथमा
प्रद्युम्नः
प्रद्युम्नौ
प्रद्युम्नाः
सम्बोधन
प्रद्युम्न
प्रद्युम्नौ
प्रद्युम्नाः
द्वितीया
प्रद्युम्नम्
प्रद्युम्नौ
प्रद्युम्नान्
तृतीया
प्रद्युम्नेन
प्रद्युम्नाभ्याम्
प्रद्युम्नैः
चतुर्थी
प्रद्युम्नाय
प्रद्युम्नाभ्याम्
प्रद्युम्नेभ्यः
पञ्चमी
प्रद्युम्नात् / प्रद्युम्नाद्
प्रद्युम्नाभ्याम्
प्रद्युम्नेभ्यः
षष्ठी
प्रद्युम्नस्य
प्रद्युम्नयोः
प्रद्युम्नानाम्
सप्तमी
प्रद्युम्ने
प्रद्युम्नयोः
प्रद्युम्नेषु