प्रति + स्पर्ध् धातुरूपाणि - स्पर्धँ सङ्घर्षे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्ध्यते
प्रतिस्पर्ध्येते
प्रतिस्पर्ध्यन्ते
मध्यम
प्रतिस्पर्ध्यसे
प्रतिस्पर्ध्येथे
प्रतिस्पर्ध्यध्वे
उत्तम
प्रतिस्पर्ध्ये
प्रतिस्पर्ध्यावहे
प्रतिस्पर्ध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपस्पर्धे
प्रतिपस्पर्धाते
प्रतिपस्पर्धिरे
मध्यम
प्रतिपस्पर्धिषे
प्रतिपस्पर्धाथे
प्रतिपस्पर्धिध्वे
उत्तम
प्रतिपस्पर्धे
प्रतिपस्पर्धिवहे
प्रतिपस्पर्धिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिता
प्रतिस्पर्धितारौ
प्रतिस्पर्धितारः
मध्यम
प्रतिस्पर्धितासे
प्रतिस्पर्धितासाथे
प्रतिस्पर्धिताध्वे
उत्तम
प्रतिस्पर्धिताहे
प्रतिस्पर्धितास्वहे
प्रतिस्पर्धितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिष्यते
प्रतिस्पर्धिष्येते
प्रतिस्पर्धिष्यन्ते
मध्यम
प्रतिस्पर्धिष्यसे
प्रतिस्पर्धिष्येथे
प्रतिस्पर्धिष्यध्वे
उत्तम
प्रतिस्पर्धिष्ये
प्रतिस्पर्धिष्यावहे
प्रतिस्पर्धिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्ध्यताम्
प्रतिस्पर्ध्येताम्
प्रतिस्पर्ध्यन्ताम्
मध्यम
प्रतिस्पर्ध्यस्व
प्रतिस्पर्ध्येथाम्
प्रतिस्पर्ध्यध्वम्
उत्तम
प्रतिस्पर्ध्यै
प्रतिस्पर्ध्यावहै
प्रतिस्पर्ध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पर्ध्यत
प्रत्यस्पर्ध्येताम्
प्रत्यस्पर्ध्यन्त
मध्यम
प्रत्यस्पर्ध्यथाः
प्रत्यस्पर्ध्येथाम्
प्रत्यस्पर्ध्यध्वम्
उत्तम
प्रत्यस्पर्ध्ये
प्रत्यस्पर्ध्यावहि
प्रत्यस्पर्ध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्ध्येत
प्रतिस्पर्ध्येयाताम्
प्रतिस्पर्ध्येरन्
मध्यम
प्रतिस्पर्ध्येथाः
प्रतिस्पर्ध्येयाथाम्
प्रतिस्पर्ध्येध्वम्
उत्तम
प्रतिस्पर्ध्येय
प्रतिस्पर्ध्येवहि
प्रतिस्पर्ध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पर्धिषीष्ट
प्रतिस्पर्धिषीयास्ताम्
प्रतिस्पर्धिषीरन्
मध्यम
प्रतिस्पर्धिषीष्ठाः
प्रतिस्पर्धिषीयास्थाम्
प्रतिस्पर्धिषीध्वम्
उत्तम
प्रतिस्पर्धिषीय
प्रतिस्पर्धिषीवहि
प्रतिस्पर्धिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पर्धि
प्रत्यस्पर्धिषाताम्
प्रत्यस्पर्धिषत
मध्यम
प्रत्यस्पर्धिष्ठाः
प्रत्यस्पर्धिषाथाम्
प्रत्यस्पर्धिढ्वम्
उत्तम
प्रत्यस्पर्धिषि
प्रत्यस्पर्धिष्वहि
प्रत्यस्पर्धिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पर्धिष्यत
प्रत्यस्पर्धिष्येताम्
प्रत्यस्पर्धिष्यन्त
मध्यम
प्रत्यस्पर्धिष्यथाः
प्रत्यस्पर्धिष्येथाम्
प्रत्यस्पर्धिष्यध्वम्
उत्तम
प्रत्यस्पर्धिष्ये
प्रत्यस्पर्धिष्यावहि
प्रत्यस्पर्धिष्यामहि