प्रति + स्पन्द् धातुरूपाणि - स्पदिँ किञ्चिच्चलने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्द्यते
प्रतिस्पन्द्येते
प्रतिस्पन्द्यन्ते
मध्यम
प्रतिस्पन्द्यसे
प्रतिस्पन्द्येथे
प्रतिस्पन्द्यध्वे
उत्तम
प्रतिस्पन्द्ये
प्रतिस्पन्द्यावहे
प्रतिस्पन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिपस्पन्दे
प्रतिपस्पन्दाते
प्रतिपस्पन्दिरे
मध्यम
प्रतिपस्पन्दिषे
प्रतिपस्पन्दाथे
प्रतिपस्पन्दिध्वे
उत्तम
प्रतिपस्पन्दे
प्रतिपस्पन्दिवहे
प्रतिपस्पन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिता
प्रतिस्पन्दितारौ
प्रतिस्पन्दितारः
मध्यम
प्रतिस्पन्दितासे
प्रतिस्पन्दितासाथे
प्रतिस्पन्दिताध्वे
उत्तम
प्रतिस्पन्दिताहे
प्रतिस्पन्दितास्वहे
प्रतिस्पन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिष्यते
प्रतिस्पन्दिष्येते
प्रतिस्पन्दिष्यन्ते
मध्यम
प्रतिस्पन्दिष्यसे
प्रतिस्पन्दिष्येथे
प्रतिस्पन्दिष्यध्वे
उत्तम
प्रतिस्पन्दिष्ये
प्रतिस्पन्दिष्यावहे
प्रतिस्पन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्द्यताम्
प्रतिस्पन्द्येताम्
प्रतिस्पन्द्यन्ताम्
मध्यम
प्रतिस्पन्द्यस्व
प्रतिस्पन्द्येथाम्
प्रतिस्पन्द्यध्वम्
उत्तम
प्रतिस्पन्द्यै
प्रतिस्पन्द्यावहै
प्रतिस्पन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्द्यत
प्रत्यस्पन्द्येताम्
प्रत्यस्पन्द्यन्त
मध्यम
प्रत्यस्पन्द्यथाः
प्रत्यस्पन्द्येथाम्
प्रत्यस्पन्द्यध्वम्
उत्तम
प्रत्यस्पन्द्ये
प्रत्यस्पन्द्यावहि
प्रत्यस्पन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्द्येत
प्रतिस्पन्द्येयाताम्
प्रतिस्पन्द्येरन्
मध्यम
प्रतिस्पन्द्येथाः
प्रतिस्पन्द्येयाथाम्
प्रतिस्पन्द्येध्वम्
उत्तम
प्रतिस्पन्द्येय
प्रतिस्पन्द्येवहि
प्रतिस्पन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिस्पन्दिषीष्ट
प्रतिस्पन्दिषीयास्ताम्
प्रतिस्पन्दिषीरन्
मध्यम
प्रतिस्पन्दिषीष्ठाः
प्रतिस्पन्दिषीयास्थाम्
प्रतिस्पन्दिषीध्वम्
उत्तम
प्रतिस्पन्दिषीय
प्रतिस्पन्दिषीवहि
प्रतिस्पन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दि
प्रत्यस्पन्दिषाताम्
प्रत्यस्पन्दिषत
मध्यम
प्रत्यस्पन्दिष्ठाः
प्रत्यस्पन्दिषाथाम्
प्रत्यस्पन्दिढ्वम्
उत्तम
प्रत्यस्पन्दिषि
प्रत्यस्पन्दिष्वहि
प्रत्यस्पन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यस्पन्दिष्यत
प्रत्यस्पन्दिष्येताम्
प्रत्यस्पन्दिष्यन्त
मध्यम
प्रत्यस्पन्दिष्यथाः
प्रत्यस्पन्दिष्येथाम्
प्रत्यस्पन्दिष्यध्वम्
उत्तम
प्रत्यस्पन्दिष्ये
प्रत्यस्पन्दिष्यावहि
प्रत्यस्पन्दिष्यामहि