प्रति + सम् + यत् धातुरूपाणि - यतीँ प्रयत्ने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयत्यते / प्रतिसंयत्यते
प्रतिसय्ँयत्येते / प्रतिसंयत्येते
प्रतिसय्ँयत्यन्ते / प्रतिसंयत्यन्ते
मध्यम
प्रतिसय्ँयत्यसे / प्रतिसंयत्यसे
प्रतिसय्ँयत्येथे / प्रतिसंयत्येथे
प्रतिसय्ँयत्यध्वे / प्रतिसंयत्यध्वे
उत्तम
प्रतिसय्ँयत्ये / प्रतिसंयत्ये
प्रतिसय्ँयत्यावहे / प्रतिसंयत्यावहे
प्रतिसय्ँयत्यामहे / प्रतिसंयत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयेते / प्रतिसंयेते
प्रतिसय्ँयेताते / प्रतिसंयेताते
प्रतिसय्ँयेतिरे / प्रतिसंयेतिरे
मध्यम
प्रतिसय्ँयेतिषे / प्रतिसंयेतिषे
प्रतिसय्ँयेताथे / प्रतिसंयेताथे
प्रतिसय्ँयेतिध्वे / प्रतिसंयेतिध्वे
उत्तम
प्रतिसय्ँयेते / प्रतिसंयेते
प्रतिसय्ँयेतिवहे / प्रतिसंयेतिवहे
प्रतिसय्ँयेतिमहे / प्रतिसंयेतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिता / प्रतिसंयतिता
प्रतिसय्ँयतितारौ / प्रतिसंयतितारौ
प्रतिसय्ँयतितारः / प्रतिसंयतितारः
मध्यम
प्रतिसय्ँयतितासे / प्रतिसंयतितासे
प्रतिसय्ँयतितासाथे / प्रतिसंयतितासाथे
प्रतिसय्ँयतिताध्वे / प्रतिसंयतिताध्वे
उत्तम
प्रतिसय्ँयतिताहे / प्रतिसंयतिताहे
प्रतिसय्ँयतितास्वहे / प्रतिसंयतितास्वहे
प्रतिसय्ँयतितास्महे / प्रतिसंयतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिष्यते / प्रतिसंयतिष्यते
प्रतिसय्ँयतिष्येते / प्रतिसंयतिष्येते
प्रतिसय्ँयतिष्यन्ते / प्रतिसंयतिष्यन्ते
मध्यम
प्रतिसय्ँयतिष्यसे / प्रतिसंयतिष्यसे
प्रतिसय्ँयतिष्येथे / प्रतिसंयतिष्येथे
प्रतिसय्ँयतिष्यध्वे / प्रतिसंयतिष्यध्वे
उत्तम
प्रतिसय्ँयतिष्ये / प्रतिसंयतिष्ये
प्रतिसय्ँयतिष्यावहे / प्रतिसंयतिष्यावहे
प्रतिसय्ँयतिष्यामहे / प्रतिसंयतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयत्यताम् / प्रतिसंयत्यताम्
प्रतिसय्ँयत्येताम् / प्रतिसंयत्येताम्
प्रतिसय्ँयत्यन्ताम् / प्रतिसंयत्यन्ताम्
मध्यम
प्रतिसय्ँयत्यस्व / प्रतिसंयत्यस्व
प्रतिसय्ँयत्येथाम् / प्रतिसंयत्येथाम्
प्रतिसय्ँयत्यध्वम् / प्रतिसंयत्यध्वम्
उत्तम
प्रतिसय्ँयत्यै / प्रतिसंयत्यै
प्रतिसय्ँयत्यावहै / प्रतिसंयत्यावहै
प्रतिसय्ँयत्यामहै / प्रतिसंयत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसमयत्यत
प्रतिसमयत्येताम्
प्रतिसमयत्यन्त
मध्यम
प्रतिसमयत्यथाः
प्रतिसमयत्येथाम्
प्रतिसमयत्यध्वम्
उत्तम
प्रतिसमयत्ये
प्रतिसमयत्यावहि
प्रतिसमयत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयत्येत / प्रतिसंयत्येत
प्रतिसय्ँयत्येयाताम् / प्रतिसंयत्येयाताम्
प्रतिसय्ँयत्येरन् / प्रतिसंयत्येरन्
मध्यम
प्रतिसय्ँयत्येथाः / प्रतिसंयत्येथाः
प्रतिसय्ँयत्येयाथाम् / प्रतिसंयत्येयाथाम्
प्रतिसय्ँयत्येध्वम् / प्रतिसंयत्येध्वम्
उत्तम
प्रतिसय्ँयत्येय / प्रतिसंयत्येय
प्रतिसय्ँयत्येवहि / प्रतिसंयत्येवहि
प्रतिसय्ँयत्येमहि / प्रतिसंयत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसय्ँयतिषीष्ट / प्रतिसंयतिषीष्ट
प्रतिसय्ँयतिषीयास्ताम् / प्रतिसंयतिषीयास्ताम्
प्रतिसय्ँयतिषीरन् / प्रतिसंयतिषीरन्
मध्यम
प्रतिसय्ँयतिषीष्ठाः / प्रतिसंयतिषीष्ठाः
प्रतिसय्ँयतिषीयास्थाम् / प्रतिसंयतिषीयास्थाम्
प्रतिसय्ँयतिषीध्वम् / प्रतिसंयतिषीध्वम्
उत्तम
प्रतिसय्ँयतिषीय / प्रतिसंयतिषीय
प्रतिसय्ँयतिषीवहि / प्रतिसंयतिषीवहि
प्रतिसय्ँयतिषीमहि / प्रतिसंयतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसमयाति
प्रतिसमयतिषाताम्
प्रतिसमयतिषत
मध्यम
प्रतिसमयतिष्ठाः
प्रतिसमयतिषाथाम्
प्रतिसमयतिढ्वम्
उत्तम
प्रतिसमयतिषि
प्रतिसमयतिष्वहि
प्रतिसमयतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिसमयतिष्यत
प्रतिसमयतिष्येताम्
प्रतिसमयतिष्यन्त
मध्यम
प्रतिसमयतिष्यथाः
प्रतिसमयतिष्येथाम्
प्रतिसमयतिष्यध्वम्
उत्तम
प्रतिसमयतिष्ये
प्रतिसमयतिष्यावहि
प्रतिसमयतिष्यामहि