प्रति + श्वच् धातुरूपाणि - श्वचँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्वच्यते
प्रतिश्वच्येते
प्रतिश्वच्यन्ते
मध्यम
प्रतिश्वच्यसे
प्रतिश्वच्येथे
प्रतिश्वच्यध्वे
उत्तम
प्रतिश्वच्ये
प्रतिश्वच्यावहे
प्रतिश्वच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशश्वचे
प्रतिशश्वचाते
प्रतिशश्वचिरे
मध्यम
प्रतिशश्वचिषे
प्रतिशश्वचाथे
प्रतिशश्वचिध्वे
उत्तम
प्रतिशश्वचे
प्रतिशश्वचिवहे
प्रतिशश्वचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिता
प्रतिश्वचितारौ
प्रतिश्वचितारः
मध्यम
प्रतिश्वचितासे
प्रतिश्वचितासाथे
प्रतिश्वचिताध्वे
उत्तम
प्रतिश्वचिताहे
प्रतिश्वचितास्वहे
प्रतिश्वचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिष्यते
प्रतिश्वचिष्येते
प्रतिश्वचिष्यन्ते
मध्यम
प्रतिश्वचिष्यसे
प्रतिश्वचिष्येथे
प्रतिश्वचिष्यध्वे
उत्तम
प्रतिश्वचिष्ये
प्रतिश्वचिष्यावहे
प्रतिश्वचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्वच्यताम्
प्रतिश्वच्येताम्
प्रतिश्वच्यन्ताम्
मध्यम
प्रतिश्वच्यस्व
प्रतिश्वच्येथाम्
प्रतिश्वच्यध्वम्
उत्तम
प्रतिश्वच्यै
प्रतिश्वच्यावहै
प्रतिश्वच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वच्यत
प्रत्यश्वच्येताम्
प्रत्यश्वच्यन्त
मध्यम
प्रत्यश्वच्यथाः
प्रत्यश्वच्येथाम्
प्रत्यश्वच्यध्वम्
उत्तम
प्रत्यश्वच्ये
प्रत्यश्वच्यावहि
प्रत्यश्वच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्वच्येत
प्रतिश्वच्येयाताम्
प्रतिश्वच्येरन्
मध्यम
प्रतिश्वच्येथाः
प्रतिश्वच्येयाथाम्
प्रतिश्वच्येध्वम्
उत्तम
प्रतिश्वच्येय
प्रतिश्वच्येवहि
प्रतिश्वच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्वचिषीष्ट
प्रतिश्वचिषीयास्ताम्
प्रतिश्वचिषीरन्
मध्यम
प्रतिश्वचिषीष्ठाः
प्रतिश्वचिषीयास्थाम्
प्रतिश्वचिषीध्वम्
उत्तम
प्रतिश्वचिषीय
प्रतिश्वचिषीवहि
प्रतिश्वचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वाचि
प्रत्यश्वचिषाताम्
प्रत्यश्वचिषत
मध्यम
प्रत्यश्वचिष्ठाः
प्रत्यश्वचिषाथाम्
प्रत्यश्वचिढ्वम्
उत्तम
प्रत्यश्वचिषि
प्रत्यश्वचिष्वहि
प्रत्यश्वचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्वचिष्यत
प्रत्यश्वचिष्येताम्
प्रत्यश्वचिष्यन्त
मध्यम
प्रत्यश्वचिष्यथाः
प्रत्यश्वचिष्येथाम्
प्रत्यश्वचिष्यध्वम्
उत्तम
प्रत्यश्वचिष्ये
प्रत्यश्वचिष्यावहि
प्रत्यश्वचिष्यामहि