प्रति + श्लङ्ग् धातुरूपाणि - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्यते
प्रतिश्लङ्ग्येते
प्रतिश्लङ्ग्यन्ते
मध्यम
प्रतिश्लङ्ग्यसे
प्रतिश्लङ्ग्येथे
प्रतिश्लङ्ग्यध्वे
उत्तम
प्रतिश्लङ्ग्ये
प्रतिश्लङ्ग्यावहे
प्रतिश्लङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशश्लङ्गे
प्रतिशश्लङ्गाते
प्रतिशश्लङ्गिरे
मध्यम
प्रतिशश्लङ्गिषे
प्रतिशश्लङ्गाथे
प्रतिशश्लङ्गिध्वे
उत्तम
प्रतिशश्लङ्गे
प्रतिशश्लङ्गिवहे
प्रतिशश्लङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिता
प्रतिश्लङ्गितारौ
प्रतिश्लङ्गितारः
मध्यम
प्रतिश्लङ्गितासे
प्रतिश्लङ्गितासाथे
प्रतिश्लङ्गिताध्वे
उत्तम
प्रतिश्लङ्गिताहे
प्रतिश्लङ्गितास्वहे
प्रतिश्लङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिष्यते
प्रतिश्लङ्गिष्येते
प्रतिश्लङ्गिष्यन्ते
मध्यम
प्रतिश्लङ्गिष्यसे
प्रतिश्लङ्गिष्येथे
प्रतिश्लङ्गिष्यध्वे
उत्तम
प्रतिश्लङ्गिष्ये
प्रतिश्लङ्गिष्यावहे
प्रतिश्लङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्यताम्
प्रतिश्लङ्ग्येताम्
प्रतिश्लङ्ग्यन्ताम्
मध्यम
प्रतिश्लङ्ग्यस्व
प्रतिश्लङ्ग्येथाम्
प्रतिश्लङ्ग्यध्वम्
उत्तम
प्रतिश्लङ्ग्यै
प्रतिश्लङ्ग्यावहै
प्रतिश्लङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्ग्यत
प्रत्यश्लङ्ग्येताम्
प्रत्यश्लङ्ग्यन्त
मध्यम
प्रत्यश्लङ्ग्यथाः
प्रत्यश्लङ्ग्येथाम्
प्रत्यश्लङ्ग्यध्वम्
उत्तम
प्रत्यश्लङ्ग्ये
प्रत्यश्लङ्ग्यावहि
प्रत्यश्लङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्ग्येत
प्रतिश्लङ्ग्येयाताम्
प्रतिश्लङ्ग्येरन्
मध्यम
प्रतिश्लङ्ग्येथाः
प्रतिश्लङ्ग्येयाथाम्
प्रतिश्लङ्ग्येध्वम्
उत्तम
प्रतिश्लङ्ग्येय
प्रतिश्लङ्ग्येवहि
प्रतिश्लङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिश्लङ्गिषीष्ट
प्रतिश्लङ्गिषीयास्ताम्
प्रतिश्लङ्गिषीरन्
मध्यम
प्रतिश्लङ्गिषीष्ठाः
प्रतिश्लङ्गिषीयास्थाम्
प्रतिश्लङ्गिषीध्वम्
उत्तम
प्रतिश्लङ्गिषीय
प्रतिश्लङ्गिषीवहि
प्रतिश्लङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गि
प्रत्यश्लङ्गिषाताम्
प्रत्यश्लङ्गिषत
मध्यम
प्रत्यश्लङ्गिष्ठाः
प्रत्यश्लङ्गिषाथाम्
प्रत्यश्लङ्गिढ्वम्
उत्तम
प्रत्यश्लङ्गिषि
प्रत्यश्लङ्गिष्वहि
प्रत्यश्लङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यश्लङ्गिष्यत
प्रत्यश्लङ्गिष्येताम्
प्रत्यश्लङ्गिष्यन्त
मध्यम
प्रत्यश्लङ्गिष्यथाः
प्रत्यश्लङ्गिष्येथाम्
प्रत्यश्लङ्गिष्यध्वम्
उत्तम
प्रत्यश्लङ्गिष्ये
प्रत्यश्लङ्गिष्यावहि
प्रत्यश्लङ्गिष्यामहि