प्रति + शाख् धातुरूपाणि - शाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाख्यते
प्रतिशाख्येते
प्रतिशाख्यन्ते
मध्यम
प्रतिशाख्यसे
प्रतिशाख्येथे
प्रतिशाख्यध्वे
उत्तम
प्रतिशाख्ये
प्रतिशाख्यावहे
प्रतिशाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशशाखे
प्रतिशशाखाते
प्रतिशशाखिरे
मध्यम
प्रतिशशाखिषे
प्रतिशशाखाथे
प्रतिशशाखिध्वे
उत्तम
प्रतिशशाखे
प्रतिशशाखिवहे
प्रतिशशाखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखिता
प्रतिशाखितारौ
प्रतिशाखितारः
मध्यम
प्रतिशाखितासे
प्रतिशाखितासाथे
प्रतिशाखिताध्वे
उत्तम
प्रतिशाखिताहे
प्रतिशाखितास्वहे
प्रतिशाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखिष्यते
प्रतिशाखिष्येते
प्रतिशाखिष्यन्ते
मध्यम
प्रतिशाखिष्यसे
प्रतिशाखिष्येथे
प्रतिशाखिष्यध्वे
उत्तम
प्रतिशाखिष्ये
प्रतिशाखिष्यावहे
प्रतिशाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाख्यताम्
प्रतिशाख्येताम्
प्रतिशाख्यन्ताम्
मध्यम
प्रतिशाख्यस्व
प्रतिशाख्येथाम्
प्रतिशाख्यध्वम्
उत्तम
प्रतिशाख्यै
प्रतिशाख्यावहै
प्रतिशाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यशाख्यत
प्रत्यशाख्येताम्
प्रत्यशाख्यन्त
मध्यम
प्रत्यशाख्यथाः
प्रत्यशाख्येथाम्
प्रत्यशाख्यध्वम्
उत्तम
प्रत्यशाख्ये
प्रत्यशाख्यावहि
प्रत्यशाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाख्येत
प्रतिशाख्येयाताम्
प्रतिशाख्येरन्
मध्यम
प्रतिशाख्येथाः
प्रतिशाख्येयाथाम्
प्रतिशाख्येध्वम्
उत्तम
प्रतिशाख्येय
प्रतिशाख्येवहि
प्रतिशाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिशाखिषीष्ट
प्रतिशाखिषीयास्ताम्
प्रतिशाखिषीरन्
मध्यम
प्रतिशाखिषीष्ठाः
प्रतिशाखिषीयास्थाम्
प्रतिशाखिषीध्वम्
उत्तम
प्रतिशाखिषीय
प्रतिशाखिषीवहि
प्रतिशाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यशाखि
प्रत्यशाखिषाताम्
प्रत्यशाखिषत
मध्यम
प्रत्यशाखिष्ठाः
प्रत्यशाखिषाथाम्
प्रत्यशाखिढ्वम्
उत्तम
प्रत्यशाखिषि
प्रत्यशाखिष्वहि
प्रत्यशाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यशाखिष्यत
प्रत्यशाखिष्येताम्
प्रत्यशाखिष्यन्त
मध्यम
प्रत्यशाखिष्यथाः
प्रत्यशाखिष्येथाम्
प्रत्यशाखिष्यध्वम्
उत्तम
प्रत्यशाखिष्ये
प्रत्यशाखिष्यावहि
प्रत्यशाखिष्यामहि