प्रति + वृक् धातुरूपाणि - वृकँ आदाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवृक्यते
प्रतिवृक्येते
प्रतिवृक्यन्ते
मध्यम
प्रतिवृक्यसे
प्रतिवृक्येथे
प्रतिवृक्यध्वे
उत्तम
प्रतिवृक्ये
प्रतिवृक्यावहे
प्रतिवृक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिववृके
प्रतिववृकाते
प्रतिववृकिरे
मध्यम
प्रतिववृकिषे
प्रतिववृकाथे
प्रतिववृकिध्वे
उत्तम
प्रतिववृके
प्रतिववृकिवहे
प्रतिववृकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवर्किता
प्रतिवर्कितारौ
प्रतिवर्कितारः
मध्यम
प्रतिवर्कितासे
प्रतिवर्कितासाथे
प्रतिवर्किताध्वे
उत्तम
प्रतिवर्किताहे
प्रतिवर्कितास्वहे
प्रतिवर्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवर्किष्यते
प्रतिवर्किष्येते
प्रतिवर्किष्यन्ते
मध्यम
प्रतिवर्किष्यसे
प्रतिवर्किष्येथे
प्रतिवर्किष्यध्वे
उत्तम
प्रतिवर्किष्ये
प्रतिवर्किष्यावहे
प्रतिवर्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवृक्यताम्
प्रतिवृक्येताम्
प्रतिवृक्यन्ताम्
मध्यम
प्रतिवृक्यस्व
प्रतिवृक्येथाम्
प्रतिवृक्यध्वम्
उत्तम
प्रतिवृक्यै
प्रतिवृक्यावहै
प्रतिवृक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवृक्यत
प्रत्यवृक्येताम्
प्रत्यवृक्यन्त
मध्यम
प्रत्यवृक्यथाः
प्रत्यवृक्येथाम्
प्रत्यवृक्यध्वम्
उत्तम
प्रत्यवृक्ये
प्रत्यवृक्यावहि
प्रत्यवृक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवृक्येत
प्रतिवृक्येयाताम्
प्रतिवृक्येरन्
मध्यम
प्रतिवृक्येथाः
प्रतिवृक्येयाथाम्
प्रतिवृक्येध्वम्
उत्तम
प्रतिवृक्येय
प्रतिवृक्येवहि
प्रतिवृक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिवर्किषीष्ट
प्रतिवर्किषीयास्ताम्
प्रतिवर्किषीरन्
मध्यम
प्रतिवर्किषीष्ठाः
प्रतिवर्किषीयास्थाम्
प्रतिवर्किषीध्वम्
उत्तम
प्रतिवर्किषीय
प्रतिवर्किषीवहि
प्रतिवर्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवर्कि
प्रत्यवर्किषाताम्
प्रत्यवर्किषत
मध्यम
प्रत्यवर्किष्ठाः
प्रत्यवर्किषाथाम्
प्रत्यवर्किढ्वम्
उत्तम
प्रत्यवर्किषि
प्रत्यवर्किष्वहि
प्रत्यवर्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवर्किष्यत
प्रत्यवर्किष्येताम्
प्रत्यवर्किष्यन्त
मध्यम
प्रत्यवर्किष्यथाः
प्रत्यवर्किष्येथाम्
प्रत्यवर्किष्यध्वम्
उत्तम
प्रत्यवर्किष्ये
प्रत्यवर्किष्यावहि
प्रत्यवर्किष्यामहि