प्रति + विज् धातुरूपाणि - ओँविजीँ भयचलनयोः - तुदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविज्यते
प्रतिविज्येते
प्रतिविज्यन्ते
मध्यम
प्रतिविज्यसे
प्रतिविज्येथे
प्रतिविज्यध्वे
उत्तम
प्रतिविज्ये
प्रतिविज्यावहे
प्रतिविज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविविजे
प्रतिविविजाते
प्रतिविविजिरे
मध्यम
प्रतिविविजिषे
प्रतिविविजाथे
प्रतिविविजिध्वे
उत्तम
प्रतिविविजे
प्रतिविविजिवहे
प्रतिविविजिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजिता
प्रतिविजितारौ
प्रतिविजितारः
मध्यम
प्रतिविजितासे
प्रतिविजितासाथे
प्रतिविजिताध्वे
उत्तम
प्रतिविजिताहे
प्रतिविजितास्वहे
प्रतिविजितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजिष्यते
प्रतिविजिष्येते
प्रतिविजिष्यन्ते
मध्यम
प्रतिविजिष्यसे
प्रतिविजिष्येथे
प्रतिविजिष्यध्वे
उत्तम
प्रतिविजिष्ये
प्रतिविजिष्यावहे
प्रतिविजिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविज्यताम्
प्रतिविज्येताम्
प्रतिविज्यन्ताम्
मध्यम
प्रतिविज्यस्व
प्रतिविज्येथाम्
प्रतिविज्यध्वम्
उत्तम
प्रतिविज्यै
प्रतिविज्यावहै
प्रतिविज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यविज्यत
प्रत्यविज्येताम्
प्रत्यविज्यन्त
मध्यम
प्रत्यविज्यथाः
प्रत्यविज्येथाम्
प्रत्यविज्यध्वम्
उत्तम
प्रत्यविज्ये
प्रत्यविज्यावहि
प्रत्यविज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविज्येत
प्रतिविज्येयाताम्
प्रतिविज्येरन्
मध्यम
प्रतिविज्येथाः
प्रतिविज्येयाथाम्
प्रतिविज्येध्वम्
उत्तम
प्रतिविज्येय
प्रतिविज्येवहि
प्रतिविज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिविजिषीष्ट
प्रतिविजिषीयास्ताम्
प्रतिविजिषीरन्
मध्यम
प्रतिविजिषीष्ठाः
प्रतिविजिषीयास्थाम्
प्रतिविजिषीध्वम्
उत्तम
प्रतिविजिषीय
प्रतिविजिषीवहि
प्रतिविजिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यवेजि
प्रत्यविजिषाताम्
प्रत्यविजिषत
मध्यम
प्रत्यविजिष्ठाः
प्रत्यविजिषाथाम्
प्रत्यविजिढ्वम्
उत्तम
प्रत्यविजिषि
प्रत्यविजिष्वहि
प्रत्यविजिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यविजिष्यत
प्रत्यविजिष्येताम्
प्रत्यविजिष्यन्त
मध्यम
प्रत्यविजिष्यथाः
प्रत्यविजिष्येथाम्
प्रत्यविजिष्यध्वम्
उत्तम
प्रत्यविजिष्ये
प्रत्यविजिष्यावहि
प्रत्यविजिष्यामहि