प्रति + लिङ्ग् धातुरूपाणि - लिगिँ गत्यर्थाः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्ग्यते
प्रतिलिङ्ग्येते
प्रतिलिङ्ग्यन्ते
मध्यम
प्रतिलिङ्ग्यसे
प्रतिलिङ्ग्येथे
प्रतिलिङ्ग्यध्वे
उत्तम
प्रतिलिङ्ग्ये
प्रतिलिङ्ग्यावहे
प्रतिलिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिलिङ्गे
प्रतिलिलिङ्गाते
प्रतिलिलिङ्गिरे
मध्यम
प्रतिलिलिङ्गिषे
प्रतिलिलिङ्गाथे
प्रतिलिलिङ्गिध्वे
उत्तम
प्रतिलिलिङ्गे
प्रतिलिलिङ्गिवहे
प्रतिलिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिता
प्रतिलिङ्गितारौ
प्रतिलिङ्गितारः
मध्यम
प्रतिलिङ्गितासे
प्रतिलिङ्गितासाथे
प्रतिलिङ्गिताध्वे
उत्तम
प्रतिलिङ्गिताहे
प्रतिलिङ्गितास्वहे
प्रतिलिङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिष्यते
प्रतिलिङ्गिष्येते
प्रतिलिङ्गिष्यन्ते
मध्यम
प्रतिलिङ्गिष्यसे
प्रतिलिङ्गिष्येथे
प्रतिलिङ्गिष्यध्वे
उत्तम
प्रतिलिङ्गिष्ये
प्रतिलिङ्गिष्यावहे
प्रतिलिङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्ग्यताम्
प्रतिलिङ्ग्येताम्
प्रतिलिङ्ग्यन्ताम्
मध्यम
प्रतिलिङ्ग्यस्व
प्रतिलिङ्ग्येथाम्
प्रतिलिङ्ग्यध्वम्
उत्तम
प्रतिलिङ्ग्यै
प्रतिलिङ्ग्यावहै
प्रतिलिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यलिङ्ग्यत
प्रत्यलिङ्ग्येताम्
प्रत्यलिङ्ग्यन्त
मध्यम
प्रत्यलिङ्ग्यथाः
प्रत्यलिङ्ग्येथाम्
प्रत्यलिङ्ग्यध्वम्
उत्तम
प्रत्यलिङ्ग्ये
प्रत्यलिङ्ग्यावहि
प्रत्यलिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्ग्येत
प्रतिलिङ्ग्येयाताम्
प्रतिलिङ्ग्येरन्
मध्यम
प्रतिलिङ्ग्येथाः
प्रतिलिङ्ग्येयाथाम्
प्रतिलिङ्ग्येध्वम्
उत्तम
प्रतिलिङ्ग्येय
प्रतिलिङ्ग्येवहि
प्रतिलिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिलिङ्गिषीष्ट
प्रतिलिङ्गिषीयास्ताम्
प्रतिलिङ्गिषीरन्
मध्यम
प्रतिलिङ्गिषीष्ठाः
प्रतिलिङ्गिषीयास्थाम्
प्रतिलिङ्गिषीध्वम्
उत्तम
प्रतिलिङ्गिषीय
प्रतिलिङ्गिषीवहि
प्रतिलिङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यलिङ्गि
प्रत्यलिङ्गिषाताम्
प्रत्यलिङ्गिषत
मध्यम
प्रत्यलिङ्गिष्ठाः
प्रत्यलिङ्गिषाथाम्
प्रत्यलिङ्गिढ्वम्
उत्तम
प्रत्यलिङ्गिषि
प्रत्यलिङ्गिष्वहि
प्रत्यलिङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यलिङ्गिष्यत
प्रत्यलिङ्गिष्येताम्
प्रत्यलिङ्गिष्यन्त
मध्यम
प्रत्यलिङ्गिष्यथाः
प्रत्यलिङ्गिष्येथाम्
प्रत्यलिङ्गिष्यध्वम्
उत्तम
प्रत्यलिङ्गिष्ये
प्रत्यलिङ्गिष्यावहि
प्रत्यलिङ्गिष्यामहि