प्रति + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरद्यते
प्रतिरद्येते
प्रतिरद्यन्ते
मध्यम
प्रतिरद्यसे
प्रतिरद्येथे
प्रतिरद्यध्वे
उत्तम
प्रतिरद्ये
प्रतिरद्यावहे
प्रतिरद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरेदे
प्रतिरेदाते
प्रतिरेदिरे
मध्यम
प्रतिरेदिषे
प्रतिरेदाथे
प्रतिरेदिध्वे
उत्तम
प्रतिरेदे
प्रतिरेदिवहे
प्रतिरेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदिता
प्रतिरदितारौ
प्रतिरदितारः
मध्यम
प्रतिरदितासे
प्रतिरदितासाथे
प्रतिरदिताध्वे
उत्तम
प्रतिरदिताहे
प्रतिरदितास्वहे
प्रतिरदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदिष्यते
प्रतिरदिष्येते
प्रतिरदिष्यन्ते
मध्यम
प्रतिरदिष्यसे
प्रतिरदिष्येथे
प्रतिरदिष्यध्वे
उत्तम
प्रतिरदिष्ये
प्रतिरदिष्यावहे
प्रतिरदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरद्यताम्
प्रतिरद्येताम्
प्रतिरद्यन्ताम्
मध्यम
प्रतिरद्यस्व
प्रतिरद्येथाम्
प्रतिरद्यध्वम्
उत्तम
प्रतिरद्यै
प्रतिरद्यावहै
प्रतिरद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यरद्यत
प्रत्यरद्येताम्
प्रत्यरद्यन्त
मध्यम
प्रत्यरद्यथाः
प्रत्यरद्येथाम्
प्रत्यरद्यध्वम्
उत्तम
प्रत्यरद्ये
प्रत्यरद्यावहि
प्रत्यरद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरद्येत
प्रतिरद्येयाताम्
प्रतिरद्येरन्
मध्यम
प्रतिरद्येथाः
प्रतिरद्येयाथाम्
प्रतिरद्येध्वम्
उत्तम
प्रतिरद्येय
प्रतिरद्येवहि
प्रतिरद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिरदिषीष्ट
प्रतिरदिषीयास्ताम्
प्रतिरदिषीरन्
मध्यम
प्रतिरदिषीष्ठाः
प्रतिरदिषीयास्थाम्
प्रतिरदिषीध्वम्
उत्तम
प्रतिरदिषीय
प्रतिरदिषीवहि
प्रतिरदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यरादि
प्रत्यरदिषाताम्
प्रत्यरदिषत
मध्यम
प्रत्यरदिष्ठाः
प्रत्यरदिषाथाम्
प्रत्यरदिढ्वम्
उत्तम
प्रत्यरदिषि
प्रत्यरदिष्वहि
प्रत्यरदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यरदिष्यत
प्रत्यरदिष्येताम्
प्रत्यरदिष्यन्त
मध्यम
प्रत्यरदिष्यथाः
प्रत्यरदिष्येथाम्
प्रत्यरदिष्यध्वम्
उत्तम
प्रत्यरदिष्ये
प्रत्यरदिष्यावहि
प्रत्यरदिष्यामहि