प्रति + दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घ्यते
प्रतिदङ्घ्येते
प्रतिदङ्घ्यन्ते
मध्यम
प्रतिदङ्घ्यसे
प्रतिदङ्घ्येथे
प्रतिदङ्घ्यध्वे
उत्तम
प्रतिदङ्घ्ये
प्रतिदङ्घ्यावहे
प्रतिदङ्घ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिददङ्घे
प्रतिददङ्घाते
प्रतिददङ्घिरे
मध्यम
प्रतिददङ्घिषे
प्रतिददङ्घाथे
प्रतिददङ्घिध्वे
उत्तम
प्रतिददङ्घे
प्रतिददङ्घिवहे
प्रतिददङ्घिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घिता
प्रतिदङ्घितारौ
प्रतिदङ्घितारः
मध्यम
प्रतिदङ्घितासे
प्रतिदङ्घितासाथे
प्रतिदङ्घिताध्वे
उत्तम
प्रतिदङ्घिताहे
प्रतिदङ्घितास्वहे
प्रतिदङ्घितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घिष्यते
प्रतिदङ्घिष्येते
प्रतिदङ्घिष्यन्ते
मध्यम
प्रतिदङ्घिष्यसे
प्रतिदङ्घिष्येथे
प्रतिदङ्घिष्यध्वे
उत्तम
प्रतिदङ्घिष्ये
प्रतिदङ्घिष्यावहे
प्रतिदङ्घिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घ्यताम्
प्रतिदङ्घ्येताम्
प्रतिदङ्घ्यन्ताम्
मध्यम
प्रतिदङ्घ्यस्व
प्रतिदङ्घ्येथाम्
प्रतिदङ्घ्यध्वम्
उत्तम
प्रतिदङ्घ्यै
प्रतिदङ्घ्यावहै
प्रतिदङ्घ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घ्यत
प्रत्यदङ्घ्येताम्
प्रत्यदङ्घ्यन्त
मध्यम
प्रत्यदङ्घ्यथाः
प्रत्यदङ्घ्येथाम्
प्रत्यदङ्घ्यध्वम्
उत्तम
प्रत्यदङ्घ्ये
प्रत्यदङ्घ्यावहि
प्रत्यदङ्घ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घ्येत
प्रतिदङ्घ्येयाताम्
प्रतिदङ्घ्येरन्
मध्यम
प्रतिदङ्घ्येथाः
प्रतिदङ्घ्येयाथाम्
प्रतिदङ्घ्येध्वम्
उत्तम
प्रतिदङ्घ्येय
प्रतिदङ्घ्येवहि
प्रतिदङ्घ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिदङ्घिषीष्ट
प्रतिदङ्घिषीयास्ताम्
प्रतिदङ्घिषीरन्
मध्यम
प्रतिदङ्घिषीष्ठाः
प्रतिदङ्घिषीयास्थाम्
प्रतिदङ्घिषीध्वम्
उत्तम
प्रतिदङ्घिषीय
प्रतिदङ्घिषीवहि
प्रतिदङ्घिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घि
प्रत्यदङ्घिषाताम्
प्रत्यदङ्घिषत
मध्यम
प्रत्यदङ्घिष्ठाः
प्रत्यदङ्घिषाथाम्
प्रत्यदङ्घिढ्वम्
उत्तम
प्रत्यदङ्घिषि
प्रत्यदङ्घिष्वहि
प्रत्यदङ्घिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यदङ्घिष्यत
प्रत्यदङ्घिष्येताम्
प्रत्यदङ्घिष्यन्त
मध्यम
प्रत्यदङ्घिष्यथाः
प्रत्यदङ्घिष्येथाम्
प्रत्यदङ्घिष्यध्वम्
उत्तम
प्रत्यदङ्घिष्ये
प्रत्यदङ्घिष्यावहि
प्रत्यदङ्घिष्यामहि