प्रति + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचित्यते
प्रतिचित्येते
प्रतिचित्यन्ते
मध्यम
प्रतिचित्यसे
प्रतिचित्येथे
प्रतिचित्यध्वे
उत्तम
प्रतिचित्ये
प्रतिचित्यावहे
प्रतिचित्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचिचिते
प्रतिचिचिताते
प्रतिचिचितिरे
मध्यम
प्रतिचिचितिषे
प्रतिचिचिताथे
प्रतिचिचितिध्वे
उत्तम
प्रतिचिचिते
प्रतिचिचितिवहे
प्रतिचिचितिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतिता
प्रतिचेतितारौ
प्रतिचेतितारः
मध्यम
प्रतिचेतितासे
प्रतिचेतितासाथे
प्रतिचेतिताध्वे
उत्तम
प्रतिचेतिताहे
प्रतिचेतितास्वहे
प्रतिचेतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतिष्यते
प्रतिचेतिष्येते
प्रतिचेतिष्यन्ते
मध्यम
प्रतिचेतिष्यसे
प्रतिचेतिष्येथे
प्रतिचेतिष्यध्वे
उत्तम
प्रतिचेतिष्ये
प्रतिचेतिष्यावहे
प्रतिचेतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचित्यताम्
प्रतिचित्येताम्
प्रतिचित्यन्ताम्
मध्यम
प्रतिचित्यस्व
प्रतिचित्येथाम्
प्रतिचित्यध्वम्
उत्तम
प्रतिचित्यै
प्रतिचित्यावहै
प्रतिचित्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यचित्यत
प्रत्यचित्येताम्
प्रत्यचित्यन्त
मध्यम
प्रत्यचित्यथाः
प्रत्यचित्येथाम्
प्रत्यचित्यध्वम्
उत्तम
प्रत्यचित्ये
प्रत्यचित्यावहि
प्रत्यचित्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचित्येत
प्रतिचित्येयाताम्
प्रतिचित्येरन्
मध्यम
प्रतिचित्येथाः
प्रतिचित्येयाथाम्
प्रतिचित्येध्वम्
उत्तम
प्रतिचित्येय
प्रतिचित्येवहि
प्रतिचित्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रतिचेतिषीष्ट
प्रतिचेतिषीयास्ताम्
प्रतिचेतिषीरन्
मध्यम
प्रतिचेतिषीष्ठाः
प्रतिचेतिषीयास्थाम्
प्रतिचेतिषीध्वम्
उत्तम
प्रतिचेतिषीय
प्रतिचेतिषीवहि
प्रतिचेतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यचेति
प्रत्यचेतिषाताम्
प्रत्यचेतिषत
मध्यम
प्रत्यचेतिष्ठाः
प्रत्यचेतिषाथाम्
प्रत्यचेतिढ्वम्
उत्तम
प्रत्यचेतिषि
प्रत्यचेतिष्वहि
प्रत्यचेतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यचेतिष्यत
प्रत्यचेतिष्येताम्
प्रत्यचेतिष्यन्त
मध्यम
प्रत्यचेतिष्यथाः
प्रत्यचेतिष्येथाम्
प्रत्यचेतिष्यध्वम्
उत्तम
प्रत्यचेतिष्ये
प्रत्यचेतिष्यावहि
प्रत्यचेतिष्यामहि