प्रति + ओख् धातुरूपाणि - ओखृँ शोषणालमर्थ्योः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योख्यते
प्रत्योख्येते
प्रत्योख्यन्ते
मध्यम
प्रत्योख्यसे
प्रत्योख्येथे
प्रत्योख्यध्वे
उत्तम
प्रत्योख्ये
प्रत्योख्यावहे
प्रत्योख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखाञ्चक्रे / प्रत्योखांचक्रे / प्रत्योखाम्बभूवे / प्रत्योखांबभूवे / प्रत्योखामाहे
प्रत्योखाञ्चक्राते / प्रत्योखांचक्राते / प्रत्योखाम्बभूवाते / प्रत्योखांबभूवाते / प्रत्योखामासाते
प्रत्योखाञ्चक्रिरे / प्रत्योखांचक्रिरे / प्रत्योखाम्बभूविरे / प्रत्योखांबभूविरे / प्रत्योखामासिरे
मध्यम
प्रत्योखाञ्चकृषे / प्रत्योखांचकृषे / प्रत्योखाम्बभूविषे / प्रत्योखांबभूविषे / प्रत्योखामासिषे
प्रत्योखाञ्चक्राथे / प्रत्योखांचक्राथे / प्रत्योखाम्बभूवाथे / प्रत्योखांबभूवाथे / प्रत्योखामासाथे
प्रत्योखाञ्चकृढ्वे / प्रत्योखांचकृढ्वे / प्रत्योखाम्बभूविध्वे / प्रत्योखांबभूविध्वे / प्रत्योखाम्बभूविढ्वे / प्रत्योखांबभूविढ्वे / प्रत्योखामासिध्वे
उत्तम
प्रत्योखाञ्चक्रे / प्रत्योखांचक्रे / प्रत्योखाम्बभूवे / प्रत्योखांबभूवे / प्रत्योखामाहे
प्रत्योखाञ्चकृवहे / प्रत्योखांचकृवहे / प्रत्योखाम्बभूविवहे / प्रत्योखांबभूविवहे / प्रत्योखामासिवहे
प्रत्योखाञ्चकृमहे / प्रत्योखांचकृमहे / प्रत्योखाम्बभूविमहे / प्रत्योखांबभूविमहे / प्रत्योखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखिता
प्रत्योखितारौ
प्रत्योखितारः
मध्यम
प्रत्योखितासे
प्रत्योखितासाथे
प्रत्योखिताध्वे
उत्तम
प्रत्योखिताहे
प्रत्योखितास्वहे
प्रत्योखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखिष्यते
प्रत्योखिष्येते
प्रत्योखिष्यन्ते
मध्यम
प्रत्योखिष्यसे
प्रत्योखिष्येथे
प्रत्योखिष्यध्वे
उत्तम
प्रत्योखिष्ये
प्रत्योखिष्यावहे
प्रत्योखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योख्यताम्
प्रत्योख्येताम्
प्रत्योख्यन्ताम्
मध्यम
प्रत्योख्यस्व
प्रत्योख्येथाम्
प्रत्योख्यध्वम्
उत्तम
प्रत्योख्यै
प्रत्योख्यावहै
प्रत्योख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौख्यत
प्रत्यौख्येताम्
प्रत्यौख्यन्त
मध्यम
प्रत्यौख्यथाः
प्रत्यौख्येथाम्
प्रत्यौख्यध्वम्
उत्तम
प्रत्यौख्ये
प्रत्यौख्यावहि
प्रत्यौख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योख्येत
प्रत्योख्येयाताम्
प्रत्योख्येरन्
मध्यम
प्रत्योख्येथाः
प्रत्योख्येयाथाम्
प्रत्योख्येध्वम्
उत्तम
प्रत्योख्येय
प्रत्योख्येवहि
प्रत्योख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्योखिषीष्ट
प्रत्योखिषीयास्ताम्
प्रत्योखिषीरन्
मध्यम
प्रत्योखिषीष्ठाः
प्रत्योखिषीयास्थाम्
प्रत्योखिषीध्वम्
उत्तम
प्रत्योखिषीय
प्रत्योखिषीवहि
प्रत्योखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौखि
प्रत्यौखिषाताम्
प्रत्यौखिषत
मध्यम
प्रत्यौखिष्ठाः
प्रत्यौखिषाथाम्
प्रत्यौखिढ्वम्
उत्तम
प्रत्यौखिषि
प्रत्यौखिष्वहि
प्रत्यौखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यौखिष्यत
प्रत्यौखिष्येताम्
प्रत्यौखिष्यन्त
मध्यम
प्रत्यौखिष्यथाः
प्रत्यौखिष्येथाम्
प्रत्यौखिष्यध्वम्
उत्तम
प्रत्यौखिष्ये
प्रत्यौखिष्यावहि
प्रत्यौखिष्यामहि