प्रति + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्त्यते
प्रत्यन्त्येते
प्रत्यन्त्यन्ते
मध्यम
प्रत्यन्त्यसे
प्रत्यन्त्येथे
प्रत्यन्त्यध्वे
उत्तम
प्रत्यन्त्ये
प्रत्यन्त्यावहे
प्रत्यन्त्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यानन्ते
प्रत्यानन्ताते
प्रत्यानन्तिरे
मध्यम
प्रत्यानन्तिषे
प्रत्यानन्ताथे
प्रत्यानन्तिध्वे
उत्तम
प्रत्यानन्ते
प्रत्यानन्तिवहे
प्रत्यानन्तिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तिता
प्रत्यन्तितारौ
प्रत्यन्तितारः
मध्यम
प्रत्यन्तितासे
प्रत्यन्तितासाथे
प्रत्यन्तिताध्वे
उत्तम
प्रत्यन्तिताहे
प्रत्यन्तितास्वहे
प्रत्यन्तितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तिष्यते
प्रत्यन्तिष्येते
प्रत्यन्तिष्यन्ते
मध्यम
प्रत्यन्तिष्यसे
प्रत्यन्तिष्येथे
प्रत्यन्तिष्यध्वे
उत्तम
प्रत्यन्तिष्ये
प्रत्यन्तिष्यावहे
प्रत्यन्तिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्त्यताम्
प्रत्यन्त्येताम्
प्रत्यन्त्यन्ताम्
मध्यम
प्रत्यन्त्यस्व
प्रत्यन्त्येथाम्
प्रत्यन्त्यध्वम्
उत्तम
प्रत्यन्त्यै
प्रत्यन्त्यावहै
प्रत्यन्त्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यान्त्यत
प्रत्यान्त्येताम्
प्रत्यान्त्यन्त
मध्यम
प्रत्यान्त्यथाः
प्रत्यान्त्येथाम्
प्रत्यान्त्यध्वम्
उत्तम
प्रत्यान्त्ये
प्रत्यान्त्यावहि
प्रत्यान्त्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्त्येत
प्रत्यन्त्येयाताम्
प्रत्यन्त्येरन्
मध्यम
प्रत्यन्त्येथाः
प्रत्यन्त्येयाथाम्
प्रत्यन्त्येध्वम्
उत्तम
प्रत्यन्त्येय
प्रत्यन्त्येवहि
प्रत्यन्त्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्तिषीष्ट
प्रत्यन्तिषीयास्ताम्
प्रत्यन्तिषीरन्
मध्यम
प्रत्यन्तिषीष्ठाः
प्रत्यन्तिषीयास्थाम्
प्रत्यन्तिषीध्वम्
उत्तम
प्रत्यन्तिषीय
प्रत्यन्तिषीवहि
प्रत्यन्तिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यान्ति
प्रत्यान्तिषाताम्
प्रत्यान्तिषत
मध्यम
प्रत्यान्तिष्ठाः
प्रत्यान्तिषाथाम्
प्रत्यान्तिढ्वम्
उत्तम
प्रत्यान्तिषि
प्रत्यान्तिष्वहि
प्रत्यान्तिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यान्तिष्यत
प्रत्यान्तिष्येताम्
प्रत्यान्तिष्यन्त
मध्यम
प्रत्यान्तिष्यथाः
प्रत्यान्तिष्येथाम्
प्रत्यान्तिष्यध्वम्
उत्तम
प्रत्यान्तिष्ये
प्रत्यान्तिष्यावहि
प्रत्यान्तिष्यामहि