प्रति + अनु + भू धातुरूपाणि - भू सत्तायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभूयते
प्रत्यनुभूयेते
प्रत्यनुभूयन्ते
मध्यम
प्रत्यनुभूयसे
प्रत्यनुभूयेथे
प्रत्यनुभूयध्वे
उत्तम
प्रत्यनुभूये
प्रत्यनुभूयावहे
प्रत्यनुभूयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुबभूवे
प्रत्यनुबभूवाते
प्रत्यनुबभूविरे
मध्यम
प्रत्यनुबभूविषे
प्रत्यनुबभूवाथे
प्रत्यनुबभूविढ्वे / प्रत्यनुबभूविध्वे
उत्तम
प्रत्यनुबभूवे
प्रत्यनुबभूविवहे
प्रत्यनुबभूविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविता / प्रत्यनुभविता
प्रत्यनुभावितारौ / प्रत्यनुभवितारौ
प्रत्यनुभावितारः / प्रत्यनुभवितारः
मध्यम
प्रत्यनुभावितासे / प्रत्यनुभवितासे
प्रत्यनुभावितासाथे / प्रत्यनुभवितासाथे
प्रत्यनुभाविताध्वे / प्रत्यनुभविताध्वे
उत्तम
प्रत्यनुभाविताहे / प्रत्यनुभविताहे
प्रत्यनुभावितास्वहे / प्रत्यनुभवितास्वहे
प्रत्यनुभावितास्महे / प्रत्यनुभवितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविष्यते / प्रत्यनुभविष्यते
प्रत्यनुभाविष्येते / प्रत्यनुभविष्येते
प्रत्यनुभाविष्यन्ते / प्रत्यनुभविष्यन्ते
मध्यम
प्रत्यनुभाविष्यसे / प्रत्यनुभविष्यसे
प्रत्यनुभाविष्येथे / प्रत्यनुभविष्येथे
प्रत्यनुभाविष्यध्वे / प्रत्यनुभविष्यध्वे
उत्तम
प्रत्यनुभाविष्ये / प्रत्यनुभविष्ये
प्रत्यनुभाविष्यावहे / प्रत्यनुभविष्यावहे
प्रत्यनुभाविष्यामहे / प्रत्यनुभविष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभूयताम्
प्रत्यनुभूयेताम्
प्रत्यनुभूयन्ताम्
मध्यम
प्रत्यनुभूयस्व
प्रत्यनुभूयेथाम्
प्रत्यनुभूयध्वम्
उत्तम
प्रत्यनुभूयै
प्रत्यनुभूयावहै
प्रत्यनुभूयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभूयत
प्रत्यन्वभूयेताम्
प्रत्यन्वभूयन्त
मध्यम
प्रत्यन्वभूयथाः
प्रत्यन्वभूयेथाम्
प्रत्यन्वभूयध्वम्
उत्तम
प्रत्यन्वभूये
प्रत्यन्वभूयावहि
प्रत्यन्वभूयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभूयेत
प्रत्यनुभूयेयाताम्
प्रत्यनुभूयेरन्
मध्यम
प्रत्यनुभूयेथाः
प्रत्यनुभूयेयाथाम्
प्रत्यनुभूयेध्वम्
उत्तम
प्रत्यनुभूयेय
प्रत्यनुभूयेवहि
प्रत्यनुभूयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यनुभाविषीष्ट / प्रत्यनुभविषीष्ट
प्रत्यनुभाविषीयास्ताम् / प्रत्यनुभविषीयास्ताम्
प्रत्यनुभाविषीरन् / प्रत्यनुभविषीरन्
मध्यम
प्रत्यनुभाविषीष्ठाः / प्रत्यनुभविषीष्ठाः
प्रत्यनुभाविषीयास्थाम् / प्रत्यनुभविषीयास्थाम्
प्रत्यनुभाविषीढ्वम् / प्रत्यनुभाविषीध्वम् / प्रत्यनुभविषीढ्वम् / प्रत्यनुभविषीध्वम्
उत्तम
प्रत्यनुभाविषीय / प्रत्यनुभविषीय
प्रत्यनुभाविषीवहि / प्रत्यनुभविषीवहि
प्रत्यनुभाविषीमहि / प्रत्यनुभविषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभावि
प्रत्यन्वभाविषाताम् / प्रत्यन्वभविषाताम्
प्रत्यन्वभाविषत / प्रत्यन्वभविषत
मध्यम
प्रत्यन्वभाविष्ठाः / प्रत्यन्वभविष्ठाः
प्रत्यन्वभाविषाथाम् / प्रत्यन्वभविषाथाम्
प्रत्यन्वभाविढ्वम् / प्रत्यन्वभाविध्वम् / प्रत्यन्वभविढ्वम् / प्रत्यन्वभविध्वम्
उत्तम
प्रत्यन्वभाविषि / प्रत्यन्वभविषि
प्रत्यन्वभाविष्वहि / प्रत्यन्वभविष्वहि
प्रत्यन्वभाविष्महि / प्रत्यन्वभविष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
प्रत्यन्वभाविष्यत / प्रत्यन्वभविष्यत
प्रत्यन्वभाविष्येताम् / प्रत्यन्वभविष्येताम्
प्रत्यन्वभाविष्यन्त / प्रत्यन्वभविष्यन्त
मध्यम
प्रत्यन्वभाविष्यथाः / प्रत्यन्वभविष्यथाः
प्रत्यन्वभाविष्येथाम् / प्रत्यन्वभविष्येथाम्
प्रत्यन्वभाविष्यध्वम् / प्रत्यन्वभविष्यध्वम्
उत्तम
प्रत्यन्वभाविष्ये / प्रत्यन्वभविष्ये
प्रत्यन्वभाविष्यावहि / प्रत्यन्वभविष्यावहि
प्रत्यन्वभाविष्यामहि / प्रत्यन्वभविष्यामहि