प्रणायिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रणायि
प्रणायिनी
प्रणायीनि
सम्बोधन
प्रणायि / प्रणायिन्
प्रणायिनी
प्रणायीनि
द्वितीया
प्रणायि
प्रणायिनी
प्रणायीनि
तृतीया
प्रणायिना
प्रणायिभ्याम्
प्रणायिभिः
चतुर्थी
प्रणायिने
प्रणायिभ्याम्
प्रणायिभ्यः
पञ्चमी
प्रणायिनः
प्रणायिभ्याम्
प्रणायिभ्यः
षष्ठी
प्रणायिनः
प्रणायिनोः
प्रणायिनाम्
सप्तमी
प्रणायिनि
प्रणायिनोः
प्रणायिषु
 
एक
द्वि
बहु
प्रथमा
प्रणायि
प्रणायिनी
प्रणायीनि
सम्बोधन
प्रणायि / प्रणायिन्
प्रणायिनी
प्रणायीनि
द्वितीया
प्रणायि
प्रणायिनी
प्रणायीनि
तृतीया
प्रणायिना
प्रणायिभ्याम्
प्रणायिभिः
चतुर्थी
प्रणायिने
प्रणायिभ्याम्
प्रणायिभ्यः
पञ्चमी
प्रणायिनः
प्रणायिभ्याम्
प्रणायिभ्यः
षष्ठी
प्रणायिनः
प्रणायिनोः
प्रणायिनाम्
सप्तमी
प्रणायिनि
प्रणायिनोः
प्रणायिषु


अन्याः