प्रचार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रचारः
प्रचारौ
प्रचाराः
सम्बोधन
प्रचार
प्रचारौ
प्रचाराः
द्वितीया
प्रचारम्
प्रचारौ
प्रचारान्
तृतीया
प्रचारेण
प्रचाराभ्याम्
प्रचारैः
चतुर्थी
प्रचाराय
प्रचाराभ्याम्
प्रचारेभ्यः
पञ्चमी
प्रचारात् / प्रचाराद्
प्रचाराभ्याम्
प्रचारेभ्यः
षष्ठी
प्रचारस्य
प्रचारयोः
प्रचाराणाम्
सप्तमी
प्रचारे
प्रचारयोः
प्रचारेषु
 
एक
द्वि
बहु
प्रथमा
प्रचारः
प्रचारौ
प्रचाराः
सम्बोधन
प्रचार
प्रचारौ
प्रचाराः
द्वितीया
प्रचारम्
प्रचारौ
प्रचारान्
तृतीया
प्रचारेण
प्रचाराभ्याम्
प्रचारैः
चतुर्थी
प्रचाराय
प्रचाराभ्याम्
प्रचारेभ्यः
पञ्चमी
प्रचारात् / प्रचाराद्
प्रचाराभ्याम्
प्रचारेभ्यः
षष्ठी
प्रचारस्य
प्रचारयोः
प्रचाराणाम्
सप्तमी
प्रचारे
प्रचारयोः
प्रचारेषु