पौतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पौतिकः
पौतिकौ
पौतिकाः
सम्बोधन
पौतिक
पौतिकौ
पौतिकाः
द्वितीया
पौतिकम्
पौतिकौ
पौतिकान्
तृतीया
पौतिकेन
पौतिकाभ्याम्
पौतिकैः
चतुर्थी
पौतिकाय
पौतिकाभ्याम्
पौतिकेभ्यः
पञ्चमी
पौतिकात् / पौतिकाद्
पौतिकाभ्याम्
पौतिकेभ्यः
षष्ठी
पौतिकस्य
पौतिकयोः
पौतिकानाम्
सप्तमी
पौतिके
पौतिकयोः
पौतिकेषु
 
एक
द्वि
बहु
प्रथमा
पौतिकः
पौतिकौ
पौतिकाः
सम्बोधन
पौतिक
पौतिकौ
पौतिकाः
द्वितीया
पौतिकम्
पौतिकौ
पौतिकान्
तृतीया
पौतिकेन
पौतिकाभ्याम्
पौतिकैः
चतुर्थी
पौतिकाय
पौतिकाभ्याम्
पौतिकेभ्यः
पञ्चमी
पौतिकात् / पौतिकाद्
पौतिकाभ्याम्
पौतिकेभ्यः
षष्ठी
पौतिकस्य
पौतिकयोः
पौतिकानाम्
सप्तमी
पौतिके
पौतिकयोः
पौतिकेषु


अन्याः