पैष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पैष्टः
पैष्टौ
पैष्टाः
सम्बोधन
पैष्ट
पैष्टौ
पैष्टाः
द्वितीया
पैष्टम्
पैष्टौ
पैष्टान्
तृतीया
पैष्टेन
पैष्टाभ्याम्
पैष्टैः
चतुर्थी
पैष्टाय
पैष्टाभ्याम्
पैष्टेभ्यः
पञ्चमी
पैष्टात् / पैष्टाद्
पैष्टाभ्याम्
पैष्टेभ्यः
षष्ठी
पैष्टस्य
पैष्टयोः
पैष्टानाम्
सप्तमी
पैष्टे
पैष्टयोः
पैष्टेषु
 
एक
द्वि
बहु
प्रथमा
पैष्टः
पैष्टौ
पैष्टाः
सम्बोधन
पैष्ट
पैष्टौ
पैष्टाः
द्वितीया
पैष्टम्
पैष्टौ
पैष्टान्
तृतीया
पैष्टेन
पैष्टाभ्याम्
पैष्टैः
चतुर्थी
पैष्टाय
पैष्टाभ्याम्
पैष्टेभ्यः
पञ्चमी
पैष्टात् / पैष्टाद्
पैष्टाभ्याम्
पैष्टेभ्यः
षष्ठी
पैष्टस्य
पैष्टयोः
पैष्टानाम्
सप्तमी
पैष्टे
पैष्टयोः
पैष्टेषु