पेष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेष्यः
पेष्यौ
पेष्याः
सम्बोधन
पेष्य
पेष्यौ
पेष्याः
द्वितीया
पेष्यम्
पेष्यौ
पेष्यान्
तृतीया
पेष्येण
पेष्याभ्याम्
पेष्यैः
चतुर्थी
पेष्याय
पेष्याभ्याम्
पेष्येभ्यः
पञ्चमी
पेष्यात् / पेष्याद्
पेष्याभ्याम्
पेष्येभ्यः
षष्ठी
पेष्यस्य
पेष्ययोः
पेष्याणाम्
सप्तमी
पेष्ये
पेष्ययोः
पेष्येषु
 
एक
द्वि
बहु
प्रथमा
पेष्यः
पेष्यौ
पेष्याः
सम्बोधन
पेष्य
पेष्यौ
पेष्याः
द्वितीया
पेष्यम्
पेष्यौ
पेष्यान्
तृतीया
पेष्येण
पेष्याभ्याम्
पेष्यैः
चतुर्थी
पेष्याय
पेष्याभ्याम्
पेष्येभ्यः
पञ्चमी
पेष्यात् / पेष्याद्
पेष्याभ्याम्
पेष्येभ्यः
षष्ठी
पेष्यस्य
पेष्ययोः
पेष्याणाम्
सप्तमी
पेष्ये
पेष्ययोः
पेष्येषु


अन्याः