पेशवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेशवत् / पेशवद्
पेशवती
पेशवन्ति
सम्बोधन
पेशवत् / पेशवद्
पेशवती
पेशवन्ति
द्वितीया
पेशवत् / पेशवद्
पेशवती
पेशवन्ति
तृतीया
पेशवता
पेशवद्भ्याम्
पेशवद्भिः
चतुर्थी
पेशवते
पेशवद्भ्याम्
पेशवद्भ्यः
पञ्चमी
पेशवतः
पेशवद्भ्याम्
पेशवद्भ्यः
षष्ठी
पेशवतः
पेशवतोः
पेशवताम्
सप्तमी
पेशवति
पेशवतोः
पेशवत्सु
 
एक
द्वि
बहु
प्रथमा
पेशवत् / पेशवद्
पेशवती
पेशवन्ति
सम्बोधन
पेशवत् / पेशवद्
पेशवती
पेशवन्ति
द्वितीया
पेशवत् / पेशवद्
पेशवती
पेशवन्ति
तृतीया
पेशवता
पेशवद्भ्याम्
पेशवद्भिः
चतुर्थी
पेशवते
पेशवद्भ्याम्
पेशवद्भ्यः
पञ्चमी
पेशवतः
पेशवद्भ्याम्
पेशवद्भ्यः
षष्ठी
पेशवतः
पेशवतोः
पेशवताम्
सप्तमी
पेशवति
पेशवतोः
पेशवत्सु


अन्याः