पृष्टवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृष्टवत् / पृष्टवद्
पृष्टवती
पृष्टवन्ति
सम्बोधन
पृष्टवत् / पृष्टवद्
पृष्टवती
पृष्टवन्ति
द्वितीया
पृष्टवत् / पृष्टवद्
पृष्टवती
पृष्टवन्ति
तृतीया
पृष्टवता
पृष्टवद्भ्याम्
पृष्टवद्भिः
चतुर्थी
पृष्टवते
पृष्टवद्भ्याम्
पृष्टवद्भ्यः
पञ्चमी
पृष्टवतः
पृष्टवद्भ्याम्
पृष्टवद्भ्यः
षष्ठी
पृष्टवतः
पृष्टवतोः
पृष्टवताम्
सप्तमी
पृष्टवति
पृष्टवतोः
पृष्टवत्सु
 
एक
द्वि
बहु
प्रथमा
पृष्टवत् / पृष्टवद्
पृष्टवती
पृष्टवन्ति
सम्बोधन
पृष्टवत् / पृष्टवद्
पृष्टवती
पृष्टवन्ति
द्वितीया
पृष्टवत् / पृष्टवद्
पृष्टवती
पृष्टवन्ति
तृतीया
पृष्टवता
पृष्टवद्भ्याम्
पृष्टवद्भिः
चतुर्थी
पृष्टवते
पृष्टवद्भ्याम्
पृष्टवद्भ्यः
पञ्चमी
पृष्टवतः
पृष्टवद्भ्याम्
पृष्टवद्भ्यः
षष्ठी
पृष्टवतः
पृष्टवतोः
पृष्टवताम्
सप्तमी
पृष्टवति
पृष्टवतोः
पृष्टवत्सु


अन्याः